Sanskrit tools

Sanskrit declension


Declension of प्राकारस्थ prākārastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारस्थम् prākārastham
प्राकारस्थे prākārasthe
प्राकारस्थानि prākārasthāni
Vocative प्राकारस्थ prākārastha
प्राकारस्थे prākārasthe
प्राकारस्थानि prākārasthāni
Accusative प्राकारस्थम् prākārastham
प्राकारस्थे prākārasthe
प्राकारस्थानि prākārasthāni
Instrumental प्राकारस्थेन prākārasthena
प्राकारस्थाभ्याम् prākārasthābhyām
प्राकारस्थैः prākārasthaiḥ
Dative प्राकारस्थाय prākārasthāya
प्राकारस्थाभ्याम् prākārasthābhyām
प्राकारस्थेभ्यः prākārasthebhyaḥ
Ablative प्राकारस्थात् prākārasthāt
प्राकारस्थाभ्याम् prākārasthābhyām
प्राकारस्थेभ्यः prākārasthebhyaḥ
Genitive प्राकारस्थस्य prākārasthasya
प्राकारस्थयोः prākārasthayoḥ
प्राकारस्थानाम् prākārasthānām
Locative प्राकारस्थे prākārasthe
प्राकारस्थयोः prākārasthayoḥ
प्राकारस्थेषु prākārastheṣu