| Singular | Dual | Plural |
Nominativo |
प्राकारस्थम्
prākārastham
|
प्राकारस्थे
prākārasthe
|
प्राकारस्थानि
prākārasthāni
|
Vocativo |
प्राकारस्थ
prākārastha
|
प्राकारस्थे
prākārasthe
|
प्राकारस्थानि
prākārasthāni
|
Acusativo |
प्राकारस्थम्
prākārastham
|
प्राकारस्थे
prākārasthe
|
प्राकारस्थानि
prākārasthāni
|
Instrumental |
प्राकारस्थेन
prākārasthena
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थैः
prākārasthaiḥ
|
Dativo |
प्राकारस्थाय
prākārasthāya
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थेभ्यः
prākārasthebhyaḥ
|
Ablativo |
प्राकारस्थात्
prākārasthāt
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थेभ्यः
prākārasthebhyaḥ
|
Genitivo |
प्राकारस्थस्य
prākārasthasya
|
प्राकारस्थयोः
prākārasthayoḥ
|
प्राकारस्थानाम्
prākārasthānām
|
Locativo |
प्राकारस्थे
prākārasthe
|
प्राकारस्थयोः
prākārasthayoḥ
|
प्राकारस्थेषु
prākārastheṣu
|