Sanskrit tools

Sanskrit declension


Declension of प्राकाराग्र prākārāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकाराग्रम् prākārāgram
प्राकाराग्रे prākārāgre
प्राकाराग्राणि prākārāgrāṇi
Vocative प्राकाराग्र prākārāgra
प्राकाराग्रे prākārāgre
प्राकाराग्राणि prākārāgrāṇi
Accusative प्राकाराग्रम् prākārāgram
प्राकाराग्रे prākārāgre
प्राकाराग्राणि prākārāgrāṇi
Instrumental प्राकाराग्रेण prākārāgreṇa
प्राकाराग्राभ्याम् prākārāgrābhyām
प्राकाराग्रैः prākārāgraiḥ
Dative प्राकाराग्राय prākārāgrāya
प्राकाराग्राभ्याम् prākārāgrābhyām
प्राकाराग्रेभ्यः prākārāgrebhyaḥ
Ablative प्राकाराग्रात् prākārāgrāt
प्राकाराग्राभ्याम् prākārāgrābhyām
प्राकाराग्रेभ्यः prākārāgrebhyaḥ
Genitive प्राकाराग्रस्य prākārāgrasya
प्राकाराग्रयोः prākārāgrayoḥ
प्राकाराग्राणाम् prākārāgrāṇām
Locative प्राकाराग्रे prākārāgre
प्राकाराग्रयोः prākārāgrayoḥ
प्राकाराग्रेषु prākārāgreṣu