| Singular | Dual | Plural |
Nominativo |
प्राकाराग्रम्
prākārāgram
|
प्राकाराग्रे
prākārāgre
|
प्राकाराग्राणि
prākārāgrāṇi
|
Vocativo |
प्राकाराग्र
prākārāgra
|
प्राकाराग्रे
prākārāgre
|
प्राकाराग्राणि
prākārāgrāṇi
|
Acusativo |
प्राकाराग्रम्
prākārāgram
|
प्राकाराग्रे
prākārāgre
|
प्राकाराग्राणि
prākārāgrāṇi
|
Instrumental |
प्राकाराग्रेण
prākārāgreṇa
|
प्राकाराग्राभ्याम्
prākārāgrābhyām
|
प्राकाराग्रैः
prākārāgraiḥ
|
Dativo |
प्राकाराग्राय
prākārāgrāya
|
प्राकाराग्राभ्याम्
prākārāgrābhyām
|
प्राकाराग्रेभ्यः
prākārāgrebhyaḥ
|
Ablativo |
प्राकाराग्रात्
prākārāgrāt
|
प्राकाराग्राभ्याम्
prākārāgrābhyām
|
प्राकाराग्रेभ्यः
prākārāgrebhyaḥ
|
Genitivo |
प्राकाराग्रस्य
prākārāgrasya
|
प्राकाराग्रयोः
prākārāgrayoḥ
|
प्राकाराग्राणाम्
prākārāgrāṇām
|
Locativo |
प्राकाराग्रे
prākārāgre
|
प्राकाराग्रयोः
prākārāgrayoḥ
|
प्राकाराग्रेषु
prākārāgreṣu
|