Sanskrit tools

Sanskrit declension


Declension of प्राकारीया prākārīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारीया prākārīyā
प्राकारीये prākārīye
प्राकारीयाः prākārīyāḥ
Vocative प्राकारीये prākārīye
प्राकारीये prākārīye
प्राकारीयाः prākārīyāḥ
Accusative प्राकारीयाम् prākārīyām
प्राकारीये prākārīye
प्राकारीयाः prākārīyāḥ
Instrumental प्राकारीयया prākārīyayā
प्राकारीयाभ्याम् prākārīyābhyām
प्राकारीयाभिः prākārīyābhiḥ
Dative प्राकारीयायै prākārīyāyai
प्राकारीयाभ्याम् prākārīyābhyām
प्राकारीयाभ्यः prākārīyābhyaḥ
Ablative प्राकारीयायाः prākārīyāyāḥ
प्राकारीयाभ्याम् prākārīyābhyām
प्राकारीयाभ्यः prākārīyābhyaḥ
Genitive प्राकारीयायाः prākārīyāyāḥ
प्राकारीययोः prākārīyayoḥ
प्राकारीयाणाम् prākārīyāṇām
Locative प्राकारीयायाम् prākārīyāyām
प्राकारीययोः prākārīyayoḥ
प्राकारीयासु prākārīyāsu