| Singular | Dual | Plural |
Nominative |
प्राकारीया
prākārīyā
|
प्राकारीये
prākārīye
|
प्राकारीयाः
prākārīyāḥ
|
Vocative |
प्राकारीये
prākārīye
|
प्राकारीये
prākārīye
|
प्राकारीयाः
prākārīyāḥ
|
Accusative |
प्राकारीयाम्
prākārīyām
|
प्राकारीये
prākārīye
|
प्राकारीयाः
prākārīyāḥ
|
Instrumental |
प्राकारीयया
prākārīyayā
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयाभिः
prākārīyābhiḥ
|
Dative |
प्राकारीयायै
prākārīyāyai
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयाभ्यः
prākārīyābhyaḥ
|
Ablative |
प्राकारीयायाः
prākārīyāyāḥ
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयाभ्यः
prākārīyābhyaḥ
|
Genitive |
प्राकारीयायाः
prākārīyāyāḥ
|
प्राकारीययोः
prākārīyayoḥ
|
प्राकारीयाणाम्
prākārīyāṇām
|
Locative |
प्राकारीयायाम्
prākārīyāyām
|
प्राकारीययोः
prākārīyayoḥ
|
प्राकारीयासु
prākārīyāsu
|