| Singular | Dual | Plural |
Nominativo |
प्राकारीया
prākārīyā
|
प्राकारीये
prākārīye
|
प्राकारीयाः
prākārīyāḥ
|
Vocativo |
प्राकारीये
prākārīye
|
प्राकारीये
prākārīye
|
प्राकारीयाः
prākārīyāḥ
|
Acusativo |
प्राकारीयाम्
prākārīyām
|
प्राकारीये
prākārīye
|
प्राकारीयाः
prākārīyāḥ
|
Instrumental |
प्राकारीयया
prākārīyayā
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयाभिः
prākārīyābhiḥ
|
Dativo |
प्राकारीयायै
prākārīyāyai
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयाभ्यः
prākārīyābhyaḥ
|
Ablativo |
प्राकारीयायाः
prākārīyāyāḥ
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयाभ्यः
prākārīyābhyaḥ
|
Genitivo |
प्राकारीयायाः
prākārīyāyāḥ
|
प्राकारीययोः
prākārīyayoḥ
|
प्राकारीयाणाम्
prākārīyāṇām
|
Locativo |
प्राकारीयायाम्
prākārīyāyām
|
प्राकारीययोः
prākārīyayoḥ
|
प्राकारीयासु
prākārīyāsu
|