Singular | Dual | Plural | |
Nominative |
प्राकृता
prākṛtā |
प्राकृते
prākṛte |
प्राकृताः
prākṛtāḥ |
Vocative |
प्राकृते
prākṛte |
प्राकृते
prākṛte |
प्राकृताः
prākṛtāḥ |
Accusative |
प्राकृताम्
prākṛtām |
प्राकृते
prākṛte |
प्राकृताः
prākṛtāḥ |
Instrumental |
प्राकृतया
prākṛtayā |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृताभिः
prākṛtābhiḥ |
Dative |
प्राकृतायै
prākṛtāyai |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृताभ्यः
prākṛtābhyaḥ |
Ablative |
प्राकृतायाः
prākṛtāyāḥ |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृताभ्यः
prākṛtābhyaḥ |
Genitive |
प्राकृतायाः
prākṛtāyāḥ |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतानाम्
prākṛtānām |
Locative |
प्राकृतायाम्
prākṛtāyām |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतासु
prākṛtāsu |