Sanskrit tools

Sanskrit declension


Declension of प्राकृता prākṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृता prākṛtā
प्राकृते prākṛte
प्राकृताः prākṛtāḥ
Vocative प्राकृते prākṛte
प्राकृते prākṛte
प्राकृताः prākṛtāḥ
Accusative प्राकृताम् prākṛtām
प्राकृते prākṛte
प्राकृताः prākṛtāḥ
Instrumental प्राकृतया prākṛtayā
प्राकृताभ्याम् prākṛtābhyām
प्राकृताभिः prākṛtābhiḥ
Dative प्राकृतायै prākṛtāyai
प्राकृताभ्याम् prākṛtābhyām
प्राकृताभ्यः prākṛtābhyaḥ
Ablative प्राकृतायाः prākṛtāyāḥ
प्राकृताभ्याम् prākṛtābhyām
प्राकृताभ्यः prākṛtābhyaḥ
Genitive प्राकृतायाः prākṛtāyāḥ
प्राकृतयोः prākṛtayoḥ
प्राकृतानाम् prākṛtānām
Locative प्राकृतायाम् prākṛtāyām
प्राकृतयोः prākṛtayoḥ
प्राकृतासु prākṛtāsu