| Singular | Dual | Plural |
| Nominative |
प्राकृता
prākṛtā
|
प्राकृते
prākṛte
|
प्राकृताः
prākṛtāḥ
|
| Vocative |
प्राकृते
prākṛte
|
प्राकृते
prākṛte
|
प्राकृताः
prākṛtāḥ
|
| Accusative |
प्राकृताम्
prākṛtām
|
प्राकृते
prākṛte
|
प्राकृताः
prākṛtāḥ
|
| Instrumental |
प्राकृतया
prākṛtayā
|
प्राकृताभ्याम्
prākṛtābhyām
|
प्राकृताभिः
prākṛtābhiḥ
|
| Dative |
प्राकृतायै
prākṛtāyai
|
प्राकृताभ्याम्
prākṛtābhyām
|
प्राकृताभ्यः
prākṛtābhyaḥ
|
| Ablative |
प्राकृतायाः
prākṛtāyāḥ
|
प्राकृताभ्याम्
prākṛtābhyām
|
प्राकृताभ्यः
prākṛtābhyaḥ
|
| Genitive |
प्राकृतायाः
prākṛtāyāḥ
|
प्राकृतयोः
prākṛtayoḥ
|
प्राकृतानाम्
prākṛtānām
|
| Locative |
प्राकृतायाम्
prākṛtāyām
|
प्राकृतयोः
prākṛtayoḥ
|
प्राकृतासु
prākṛtāsu
|