Singular | Dual | Plural | |
Nominativo |
प्राकृता
prākṛtā |
प्राकृते
prākṛte |
प्राकृताः
prākṛtāḥ |
Vocativo |
प्राकृते
prākṛte |
प्राकृते
prākṛte |
प्राकृताः
prākṛtāḥ |
Acusativo |
प्राकृताम्
prākṛtām |
प्राकृते
prākṛte |
प्राकृताः
prākṛtāḥ |
Instrumental |
प्राकृतया
prākṛtayā |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृताभिः
prākṛtābhiḥ |
Dativo |
प्राकृतायै
prākṛtāyai |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृताभ्यः
prākṛtābhyaḥ |
Ablativo |
प्राकृतायाः
prākṛtāyāḥ |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृताभ्यः
prākṛtābhyaḥ |
Genitivo |
प्राकृतायाः
prākṛtāyāḥ |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतानाम्
prākṛtānām |
Locativo |
प्राकृतायाम्
prākṛtāyām |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतासु
prākṛtāsu |