Sanskrit tools

Sanskrit declension


Declension of प्राकृत prākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतः prākṛtaḥ
प्राकृतौ prākṛtau
प्राकृताः prākṛtāḥ
Vocative प्राकृत prākṛta
प्राकृतौ prākṛtau
प्राकृताः prākṛtāḥ
Accusative प्राकृतम् prākṛtam
प्राकृतौ prākṛtau
प्राकृतान् prākṛtān
Instrumental प्राकृतेन prākṛtena
प्राकृताभ्याम् prākṛtābhyām
प्राकृतैः prākṛtaiḥ
Dative प्राकृताय prākṛtāya
प्राकृताभ्याम् prākṛtābhyām
प्राकृतेभ्यः prākṛtebhyaḥ
Ablative प्राकृतात् prākṛtāt
प्राकृताभ्याम् prākṛtābhyām
प्राकृतेभ्यः prākṛtebhyaḥ
Genitive प्राकृतस्य prākṛtasya
प्राकृतयोः prākṛtayoḥ
प्राकृतानाम् prākṛtānām
Locative प्राकृते prākṛte
प्राकृतयोः prākṛtayoḥ
प्राकृतेषु prākṛteṣu