| Singular | Dual | Plural | |
| Nominativo |
प्राकृतः
prākṛtaḥ |
प्राकृतौ
prākṛtau |
प्राकृताः
prākṛtāḥ |
| Vocativo |
प्राकृत
prākṛta |
प्राकृतौ
prākṛtau |
प्राकृताः
prākṛtāḥ |
| Acusativo |
प्राकृतम्
prākṛtam |
प्राकृतौ
prākṛtau |
प्राकृतान्
prākṛtān |
| Instrumental |
प्राकृतेन
prākṛtena |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतैः
prākṛtaiḥ |
| Dativo |
प्राकृताय
prākṛtāya |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतेभ्यः
prākṛtebhyaḥ |
| Ablativo |
प्राकृतात्
prākṛtāt |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतेभ्यः
prākṛtebhyaḥ |
| Genitivo |
प्राकृतस्य
prākṛtasya |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतानाम्
prākṛtānām |
| Locativo |
प्राकृते
prākṛte |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतेषु
prākṛteṣu |