| Singular | Dual | Plural |
Nominative |
प्राकृतकल्पतरुः
prākṛtakalpataruḥ
|
प्राकृतकल्पतरू
prākṛtakalpatarū
|
प्राकृतकल्पतरवः
prākṛtakalpataravaḥ
|
Vocative |
प्राकृतकल्पतरो
prākṛtakalpataro
|
प्राकृतकल्पतरू
prākṛtakalpatarū
|
प्राकृतकल्पतरवः
prākṛtakalpataravaḥ
|
Accusative |
प्राकृतकल्पतरुम्
prākṛtakalpatarum
|
प्राकृतकल्पतरू
prākṛtakalpatarū
|
प्राकृतकल्पतरून्
prākṛtakalpatarūn
|
Instrumental |
प्राकृतकल्पतरुणा
prākṛtakalpataruṇā
|
प्राकृतकल्पतरुभ्याम्
prākṛtakalpatarubhyām
|
प्राकृतकल्पतरुभिः
prākṛtakalpatarubhiḥ
|
Dative |
प्राकृतकल्पतरवे
prākṛtakalpatarave
|
प्राकृतकल्पतरुभ्याम्
prākṛtakalpatarubhyām
|
प्राकृतकल्पतरुभ्यः
prākṛtakalpatarubhyaḥ
|
Ablative |
प्राकृतकल्पतरोः
prākṛtakalpataroḥ
|
प्राकृतकल्पतरुभ्याम्
prākṛtakalpatarubhyām
|
प्राकृतकल्पतरुभ्यः
prākṛtakalpatarubhyaḥ
|
Genitive |
प्राकृतकल्पतरोः
prākṛtakalpataroḥ
|
प्राकृतकल्पतर्वोः
prākṛtakalpatarvoḥ
|
प्राकृतकल्पतरूणाम्
prākṛtakalpatarūṇām
|
Locative |
प्राकृतकल्पतरौ
prākṛtakalpatarau
|
प्राकृतकल्पतर्वोः
prākṛtakalpatarvoḥ
|
प्राकृतकल्पतरुषु
prākṛtakalpataruṣu
|