Sanskrit tools

Sanskrit declension


Declension of प्राकृतकल्पतरु prākṛtakalpataru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतकल्पतरुः prākṛtakalpataruḥ
प्राकृतकल्पतरू prākṛtakalpatarū
प्राकृतकल्पतरवः prākṛtakalpataravaḥ
Vocative प्राकृतकल्पतरो prākṛtakalpataro
प्राकृतकल्पतरू prākṛtakalpatarū
प्राकृतकल्पतरवः prākṛtakalpataravaḥ
Accusative प्राकृतकल्पतरुम् prākṛtakalpatarum
प्राकृतकल्पतरू prākṛtakalpatarū
प्राकृतकल्पतरून् prākṛtakalpatarūn
Instrumental प्राकृतकल्पतरुणा prākṛtakalpataruṇā
प्राकृतकल्पतरुभ्याम् prākṛtakalpatarubhyām
प्राकृतकल्पतरुभिः prākṛtakalpatarubhiḥ
Dative प्राकृतकल्पतरवे prākṛtakalpatarave
प्राकृतकल्पतरुभ्याम् prākṛtakalpatarubhyām
प्राकृतकल्पतरुभ्यः prākṛtakalpatarubhyaḥ
Ablative प्राकृतकल्पतरोः prākṛtakalpataroḥ
प्राकृतकल्पतरुभ्याम् prākṛtakalpatarubhyām
प्राकृतकल्पतरुभ्यः prākṛtakalpatarubhyaḥ
Genitive प्राकृतकल्पतरोः prākṛtakalpataroḥ
प्राकृतकल्पतर्वोः prākṛtakalpatarvoḥ
प्राकृतकल्पतरूणाम् prākṛtakalpatarūṇām
Locative प्राकृतकल्पतरौ prākṛtakalpatarau
प्राकृतकल्पतर्वोः prākṛtakalpatarvoḥ
प्राकृतकल्पतरुषु prākṛtakalpataruṣu