| Singular | Dual | Plural |
| Nominativo |
प्राकृतकल्पतरुः
prākṛtakalpataruḥ
|
प्राकृतकल्पतरू
prākṛtakalpatarū
|
प्राकृतकल्पतरवः
prākṛtakalpataravaḥ
|
| Vocativo |
प्राकृतकल्पतरो
prākṛtakalpataro
|
प्राकृतकल्पतरू
prākṛtakalpatarū
|
प्राकृतकल्पतरवः
prākṛtakalpataravaḥ
|
| Acusativo |
प्राकृतकल्पतरुम्
prākṛtakalpatarum
|
प्राकृतकल्पतरू
prākṛtakalpatarū
|
प्राकृतकल्पतरून्
prākṛtakalpatarūn
|
| Instrumental |
प्राकृतकल्पतरुणा
prākṛtakalpataruṇā
|
प्राकृतकल्पतरुभ्याम्
prākṛtakalpatarubhyām
|
प्राकृतकल्पतरुभिः
prākṛtakalpatarubhiḥ
|
| Dativo |
प्राकृतकल्पतरवे
prākṛtakalpatarave
|
प्राकृतकल्पतरुभ्याम्
prākṛtakalpatarubhyām
|
प्राकृतकल्पतरुभ्यः
prākṛtakalpatarubhyaḥ
|
| Ablativo |
प्राकृतकल्पतरोः
prākṛtakalpataroḥ
|
प्राकृतकल्पतरुभ्याम्
prākṛtakalpatarubhyām
|
प्राकृतकल्पतरुभ्यः
prākṛtakalpatarubhyaḥ
|
| Genitivo |
प्राकृतकल्पतरोः
prākṛtakalpataroḥ
|
प्राकृतकल्पतर्वोः
prākṛtakalpatarvoḥ
|
प्राकृतकल्पतरूणाम्
prākṛtakalpatarūṇām
|
| Locativo |
प्राकृतकल्पतरौ
prākṛtakalpatarau
|
प्राकृतकल्पतर्वोः
prākṛtakalpatarvoḥ
|
प्राकृतकल्पतरुषु
prākṛtakalpataruṣu
|