Sanskrit tools

Sanskrit declension


Declension of प्राकृतकामधेनु prākṛtakāmadhenu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतकामधेनुः prākṛtakāmadhenuḥ
प्राकृतकामधेनू prākṛtakāmadhenū
प्राकृतकामधेनवः prākṛtakāmadhenavaḥ
Vocative प्राकृतकामधेनो prākṛtakāmadheno
प्राकृतकामधेनू prākṛtakāmadhenū
प्राकृतकामधेनवः prākṛtakāmadhenavaḥ
Accusative प्राकृतकामधेनुम् prākṛtakāmadhenum
प्राकृतकामधेनू prākṛtakāmadhenū
प्राकृतकामधेनूः prākṛtakāmadhenūḥ
Instrumental प्राकृतकामधेन्वा prākṛtakāmadhenvā
प्राकृतकामधेनुभ्याम् prākṛtakāmadhenubhyām
प्राकृतकामधेनुभिः prākṛtakāmadhenubhiḥ
Dative प्राकृतकामधेनवे prākṛtakāmadhenave
प्राकृतकामधेन्वै prākṛtakāmadhenvai
प्राकृतकामधेनुभ्याम् prākṛtakāmadhenubhyām
प्राकृतकामधेनुभ्यः prākṛtakāmadhenubhyaḥ
Ablative प्राकृतकामधेनोः prākṛtakāmadhenoḥ
प्राकृतकामधेन्वाः prākṛtakāmadhenvāḥ
प्राकृतकामधेनुभ्याम् prākṛtakāmadhenubhyām
प्राकृतकामधेनुभ्यः prākṛtakāmadhenubhyaḥ
Genitive प्राकृतकामधेनोः prākṛtakāmadhenoḥ
प्राकृतकामधेन्वाः prākṛtakāmadhenvāḥ
प्राकृतकामधेन्वोः prākṛtakāmadhenvoḥ
प्राकृतकामधेनूनाम् prākṛtakāmadhenūnām
Locative प्राकृतकामधेनौ prākṛtakāmadhenau
प्राकृतकामधेन्वाम् prākṛtakāmadhenvām
प्राकृतकामधेन्वोः prākṛtakāmadhenvoḥ
प्राकृतकामधेनुषु prākṛtakāmadhenuṣu