| Singular | Dual | Plural | |
| Nominativo |
प्राकृतकामधेनुः
prākṛtakāmadhenuḥ |
प्राकृतकामधेनू
prākṛtakāmadhenū |
प्राकृतकामधेनवः
prākṛtakāmadhenavaḥ |
| Vocativo |
प्राकृतकामधेनो
prākṛtakāmadheno |
प्राकृतकामधेनू
prākṛtakāmadhenū |
प्राकृतकामधेनवः
prākṛtakāmadhenavaḥ |
| Acusativo |
प्राकृतकामधेनुम्
prākṛtakāmadhenum |
प्राकृतकामधेनू
prākṛtakāmadhenū |
प्राकृतकामधेनूः
prākṛtakāmadhenūḥ |
| Instrumental |
प्राकृतकामधेन्वा
prākṛtakāmadhenvā |
प्राकृतकामधेनुभ्याम्
prākṛtakāmadhenubhyām |
प्राकृतकामधेनुभिः
prākṛtakāmadhenubhiḥ |
| Dativo |
प्राकृतकामधेनवे
prākṛtakāmadhenave प्राकृतकामधेन्वै prākṛtakāmadhenvai |
प्राकृतकामधेनुभ्याम्
prākṛtakāmadhenubhyām |
प्राकृतकामधेनुभ्यः
prākṛtakāmadhenubhyaḥ |
| Ablativo |
प्राकृतकामधेनोः
prākṛtakāmadhenoḥ प्राकृतकामधेन्वाः prākṛtakāmadhenvāḥ |
प्राकृतकामधेनुभ्याम्
prākṛtakāmadhenubhyām |
प्राकृतकामधेनुभ्यः
prākṛtakāmadhenubhyaḥ |
| Genitivo |
प्राकृतकामधेनोः
prākṛtakāmadhenoḥ प्राकृतकामधेन्वाः prākṛtakāmadhenvāḥ |
प्राकृतकामधेन्वोः
prākṛtakāmadhenvoḥ |
प्राकृतकामधेनूनाम्
prākṛtakāmadhenūnām |
| Locativo |
प्राकृतकामधेनौ
prākṛtakāmadhenau प्राकृतकामधेन्वाम् prākṛtakāmadhenvām |
प्राकृतकामधेन्वोः
prākṛtakāmadhenvoḥ |
प्राकृतकामधेनुषु
prākṛtakāmadhenuṣu |