| Singular | Dual | Plural |
Nominative |
प्राकृतकोशः
prākṛtakośaḥ
|
प्राकृतकोशौ
prākṛtakośau
|
प्राकृतकोशाः
prākṛtakośāḥ
|
Vocative |
प्राकृतकोश
prākṛtakośa
|
प्राकृतकोशौ
prākṛtakośau
|
प्राकृतकोशाः
prākṛtakośāḥ
|
Accusative |
प्राकृतकोशम्
prākṛtakośam
|
प्राकृतकोशौ
prākṛtakośau
|
प्राकृतकोशान्
prākṛtakośān
|
Instrumental |
प्राकृतकोशेन
prākṛtakośena
|
प्राकृतकोशाभ्याम्
prākṛtakośābhyām
|
प्राकृतकोशैः
prākṛtakośaiḥ
|
Dative |
प्राकृतकोशाय
prākṛtakośāya
|
प्राकृतकोशाभ्याम्
prākṛtakośābhyām
|
प्राकृतकोशेभ्यः
prākṛtakośebhyaḥ
|
Ablative |
प्राकृतकोशात्
prākṛtakośāt
|
प्राकृतकोशाभ्याम्
prākṛtakośābhyām
|
प्राकृतकोशेभ्यः
prākṛtakośebhyaḥ
|
Genitive |
प्राकृतकोशस्य
prākṛtakośasya
|
प्राकृतकोशयोः
prākṛtakośayoḥ
|
प्राकृतकोशानाम्
prākṛtakośānām
|
Locative |
प्राकृतकोशे
prākṛtakośe
|
प्राकृतकोशयोः
prākṛtakośayoḥ
|
प्राकृतकोशेषु
prākṛtakośeṣu
|