Sanskrit tools

Sanskrit declension


Declension of प्राकृतकोश prākṛtakośa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतकोशः prākṛtakośaḥ
प्राकृतकोशौ prākṛtakośau
प्राकृतकोशाः prākṛtakośāḥ
Vocative प्राकृतकोश prākṛtakośa
प्राकृतकोशौ prākṛtakośau
प्राकृतकोशाः prākṛtakośāḥ
Accusative प्राकृतकोशम् prākṛtakośam
प्राकृतकोशौ prākṛtakośau
प्राकृतकोशान् prākṛtakośān
Instrumental प्राकृतकोशेन prākṛtakośena
प्राकृतकोशाभ्याम् prākṛtakośābhyām
प्राकृतकोशैः prākṛtakośaiḥ
Dative प्राकृतकोशाय prākṛtakośāya
प्राकृतकोशाभ्याम् prākṛtakośābhyām
प्राकृतकोशेभ्यः prākṛtakośebhyaḥ
Ablative प्राकृतकोशात् prākṛtakośāt
प्राकृतकोशाभ्याम् prākṛtakośābhyām
प्राकृतकोशेभ्यः prākṛtakośebhyaḥ
Genitive प्राकृतकोशस्य prākṛtakośasya
प्राकृतकोशयोः prākṛtakośayoḥ
प्राकृतकोशानाम् prākṛtakośānām
Locative प्राकृतकोशे prākṛtakośe
प्राकृतकोशयोः prākṛtakośayoḥ
प्राकृतकोशेषु prākṛtakośeṣu