| Singular | Dual | Plural |
| Nominativo |
प्राकृतकोशः
prākṛtakośaḥ
|
प्राकृतकोशौ
prākṛtakośau
|
प्राकृतकोशाः
prākṛtakośāḥ
|
| Vocativo |
प्राकृतकोश
prākṛtakośa
|
प्राकृतकोशौ
prākṛtakośau
|
प्राकृतकोशाः
prākṛtakośāḥ
|
| Acusativo |
प्राकृतकोशम्
prākṛtakośam
|
प्राकृतकोशौ
prākṛtakośau
|
प्राकृतकोशान्
prākṛtakośān
|
| Instrumental |
प्राकृतकोशेन
prākṛtakośena
|
प्राकृतकोशाभ्याम्
prākṛtakośābhyām
|
प्राकृतकोशैः
prākṛtakośaiḥ
|
| Dativo |
प्राकृतकोशाय
prākṛtakośāya
|
प्राकृतकोशाभ्याम्
prākṛtakośābhyām
|
प्राकृतकोशेभ्यः
prākṛtakośebhyaḥ
|
| Ablativo |
प्राकृतकोशात्
prākṛtakośāt
|
प्राकृतकोशाभ्याम्
prākṛtakośābhyām
|
प्राकृतकोशेभ्यः
prākṛtakośebhyaḥ
|
| Genitivo |
प्राकृतकोशस्य
prākṛtakośasya
|
प्राकृतकोशयोः
prākṛtakośayoḥ
|
प्राकृतकोशानाम्
prākṛtakośānām
|
| Locativo |
प्राकृतकोशे
prākṛtakośe
|
प्राकृतकोशयोः
prākṛtakośayoḥ
|
प्राकृतकोशेषु
prākṛtakośeṣu
|