| Singular | Dual | Plural |
| Nominative |
प्राकृतच्छन्दःकोशः
prākṛtacchandaḥkośaḥ
|
प्राकृतच्छन्दःकोशौ
prākṛtacchandaḥkośau
|
प्राकृतच्छन्दःकोशाः
prākṛtacchandaḥkośāḥ
|
| Vocative |
प्राकृतच्छन्दःकोश
prākṛtacchandaḥkośa
|
प्राकृतच्छन्दःकोशौ
prākṛtacchandaḥkośau
|
प्राकृतच्छन्दःकोशाः
prākṛtacchandaḥkośāḥ
|
| Accusative |
प्राकृतच्छन्दःकोशम्
prākṛtacchandaḥkośam
|
प्राकृतच्छन्दःकोशौ
prākṛtacchandaḥkośau
|
प्राकृतच्छन्दःकोशान्
prākṛtacchandaḥkośān
|
| Instrumental |
प्राकृतच्छन्दःकोशेन
prākṛtacchandaḥkośena
|
प्राकृतच्छन्दःकोशाभ्याम्
prākṛtacchandaḥkośābhyām
|
प्राकृतच्छन्दःकोशैः
prākṛtacchandaḥkośaiḥ
|
| Dative |
प्राकृतच्छन्दःकोशाय
prākṛtacchandaḥkośāya
|
प्राकृतच्छन्दःकोशाभ्याम्
prākṛtacchandaḥkośābhyām
|
प्राकृतच्छन्दःकोशेभ्यः
prākṛtacchandaḥkośebhyaḥ
|
| Ablative |
प्राकृतच्छन्दःकोशात्
prākṛtacchandaḥkośāt
|
प्राकृतच्छन्दःकोशाभ्याम्
prākṛtacchandaḥkośābhyām
|
प्राकृतच्छन्दःकोशेभ्यः
prākṛtacchandaḥkośebhyaḥ
|
| Genitive |
प्राकृतच्छन्दःकोशस्य
prākṛtacchandaḥkośasya
|
प्राकृतच्छन्दःकोशयोः
prākṛtacchandaḥkośayoḥ
|
प्राकृतच्छन्दःकोशानाम्
prākṛtacchandaḥkośānām
|
| Locative |
प्राकृतच्छन्दःकोशे
prākṛtacchandaḥkośe
|
प्राकृतच्छन्दःकोशयोः
prākṛtacchandaḥkośayoḥ
|
प्राकृतच्छन्दःकोशेषु
prākṛtacchandaḥkośeṣu
|