Sanskrit tools

Sanskrit declension


Declension of प्राकृतच्छन्दःकोश prākṛtacchandaḥkośa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतच्छन्दःकोशः prākṛtacchandaḥkośaḥ
प्राकृतच्छन्दःकोशौ prākṛtacchandaḥkośau
प्राकृतच्छन्दःकोशाः prākṛtacchandaḥkośāḥ
Vocative प्राकृतच्छन्दःकोश prākṛtacchandaḥkośa
प्राकृतच्छन्दःकोशौ prākṛtacchandaḥkośau
प्राकृतच्छन्दःकोशाः prākṛtacchandaḥkośāḥ
Accusative प्राकृतच्छन्दःकोशम् prākṛtacchandaḥkośam
प्राकृतच्छन्दःकोशौ prākṛtacchandaḥkośau
प्राकृतच्छन्दःकोशान् prākṛtacchandaḥkośān
Instrumental प्राकृतच्छन्दःकोशेन prākṛtacchandaḥkośena
प्राकृतच्छन्दःकोशाभ्याम् prākṛtacchandaḥkośābhyām
प्राकृतच्छन्दःकोशैः prākṛtacchandaḥkośaiḥ
Dative प्राकृतच्छन्दःकोशाय prākṛtacchandaḥkośāya
प्राकृतच्छन्दःकोशाभ्याम् prākṛtacchandaḥkośābhyām
प्राकृतच्छन्दःकोशेभ्यः prākṛtacchandaḥkośebhyaḥ
Ablative प्राकृतच्छन्दःकोशात् prākṛtacchandaḥkośāt
प्राकृतच्छन्दःकोशाभ्याम् prākṛtacchandaḥkośābhyām
प्राकृतच्छन्दःकोशेभ्यः prākṛtacchandaḥkośebhyaḥ
Genitive प्राकृतच्छन्दःकोशस्य prākṛtacchandaḥkośasya
प्राकृतच्छन्दःकोशयोः prākṛtacchandaḥkośayoḥ
प्राकृतच्छन्दःकोशानाम् prākṛtacchandaḥkośānām
Locative प्राकृतच्छन्दःकोशे prākṛtacchandaḥkośe
प्राकृतच्छन्दःकोशयोः prākṛtacchandaḥkośayoḥ
प्राकृतच्छन्दःकोशेषु prākṛtacchandaḥkośeṣu