| Singular | Dual | Plural |
Nominativo |
प्राकृतच्छन्दःकोशः
prākṛtacchandaḥkośaḥ
|
प्राकृतच्छन्दःकोशौ
prākṛtacchandaḥkośau
|
प्राकृतच्छन्दःकोशाः
prākṛtacchandaḥkośāḥ
|
Vocativo |
प्राकृतच्छन्दःकोश
prākṛtacchandaḥkośa
|
प्राकृतच्छन्दःकोशौ
prākṛtacchandaḥkośau
|
प्राकृतच्छन्दःकोशाः
prākṛtacchandaḥkośāḥ
|
Acusativo |
प्राकृतच्छन्दःकोशम्
prākṛtacchandaḥkośam
|
प्राकृतच्छन्दःकोशौ
prākṛtacchandaḥkośau
|
प्राकृतच्छन्दःकोशान्
prākṛtacchandaḥkośān
|
Instrumental |
प्राकृतच्छन्दःकोशेन
prākṛtacchandaḥkośena
|
प्राकृतच्छन्दःकोशाभ्याम्
prākṛtacchandaḥkośābhyām
|
प्राकृतच्छन्दःकोशैः
prākṛtacchandaḥkośaiḥ
|
Dativo |
प्राकृतच्छन्दःकोशाय
prākṛtacchandaḥkośāya
|
प्राकृतच्छन्दःकोशाभ्याम्
prākṛtacchandaḥkośābhyām
|
प्राकृतच्छन्दःकोशेभ्यः
prākṛtacchandaḥkośebhyaḥ
|
Ablativo |
प्राकृतच्छन्दःकोशात्
prākṛtacchandaḥkośāt
|
प्राकृतच्छन्दःकोशाभ्याम्
prākṛtacchandaḥkośābhyām
|
प्राकृतच्छन्दःकोशेभ्यः
prākṛtacchandaḥkośebhyaḥ
|
Genitivo |
प्राकृतच्छन्दःकोशस्य
prākṛtacchandaḥkośasya
|
प्राकृतच्छन्दःकोशयोः
prākṛtacchandaḥkośayoḥ
|
प्राकृतच्छन्दःकोशानाम्
prākṛtacchandaḥkośānām
|
Locativo |
प्राकृतच्छन्दःकोशे
prākṛtacchandaḥkośe
|
प्राकृतच्छन्दःकोशयोः
prākṛtacchandaḥkośayoḥ
|
प्राकृतच्छन्दःकोशेषु
prākṛtacchandaḥkośeṣu
|