Sanskrit tools

Sanskrit declension


Declension of प्राकृतदीपिका prākṛtadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतदीपिका prākṛtadīpikā
प्राकृतदीपिके prākṛtadīpike
प्राकृतदीपिकाः prākṛtadīpikāḥ
Vocative प्राकृतदीपिके prākṛtadīpike
प्राकृतदीपिके prākṛtadīpike
प्राकृतदीपिकाः prākṛtadīpikāḥ
Accusative प्राकृतदीपिकाम् prākṛtadīpikām
प्राकृतदीपिके prākṛtadīpike
प्राकृतदीपिकाः prākṛtadīpikāḥ
Instrumental प्राकृतदीपिकया prākṛtadīpikayā
प्राकृतदीपिकाभ्याम् prākṛtadīpikābhyām
प्राकृतदीपिकाभिः prākṛtadīpikābhiḥ
Dative प्राकृतदीपिकायै prākṛtadīpikāyai
प्राकृतदीपिकाभ्याम् prākṛtadīpikābhyām
प्राकृतदीपिकाभ्यः prākṛtadīpikābhyaḥ
Ablative प्राकृतदीपिकायाः prākṛtadīpikāyāḥ
प्राकृतदीपिकाभ्याम् prākṛtadīpikābhyām
प्राकृतदीपिकाभ्यः prākṛtadīpikābhyaḥ
Genitive प्राकृतदीपिकायाः prākṛtadīpikāyāḥ
प्राकृतदीपिकयोः prākṛtadīpikayoḥ
प्राकृतदीपिकानाम् prākṛtadīpikānām
Locative प्राकृतदीपिकायाम् prākṛtadīpikāyām
प्राकृतदीपिकयोः prākṛtadīpikayoḥ
प्राकृतदीपिकासु prākṛtadīpikāsu