| Singular | Dual | Plural |
Nominative |
प्राकृतदीपिका
prākṛtadīpikā
|
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिकाः
prākṛtadīpikāḥ
|
Vocative |
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिकाः
prākṛtadīpikāḥ
|
Accusative |
प्राकृतदीपिकाम्
prākṛtadīpikām
|
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिकाः
prākṛtadīpikāḥ
|
Instrumental |
प्राकृतदीपिकया
prākṛtadīpikayā
|
प्राकृतदीपिकाभ्याम्
prākṛtadīpikābhyām
|
प्राकृतदीपिकाभिः
prākṛtadīpikābhiḥ
|
Dative |
प्राकृतदीपिकायै
prākṛtadīpikāyai
|
प्राकृतदीपिकाभ्याम्
prākṛtadīpikābhyām
|
प्राकृतदीपिकाभ्यः
prākṛtadīpikābhyaḥ
|
Ablative |
प्राकृतदीपिकायाः
prākṛtadīpikāyāḥ
|
प्राकृतदीपिकाभ्याम्
prākṛtadīpikābhyām
|
प्राकृतदीपिकाभ्यः
prākṛtadīpikābhyaḥ
|
Genitive |
प्राकृतदीपिकायाः
prākṛtadīpikāyāḥ
|
प्राकृतदीपिकयोः
prākṛtadīpikayoḥ
|
प्राकृतदीपिकानाम्
prākṛtadīpikānām
|
Locative |
प्राकृतदीपिकायाम्
prākṛtadīpikāyām
|
प्राकृतदीपिकयोः
prākṛtadīpikayoḥ
|
प्राकृतदीपिकासु
prākṛtadīpikāsu
|