| Singular | Dual | Plural |
| Nominativo |
प्राकृतदीपिका
prākṛtadīpikā
|
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिकाः
prākṛtadīpikāḥ
|
| Vocativo |
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिकाः
prākṛtadīpikāḥ
|
| Acusativo |
प्राकृतदीपिकाम्
prākṛtadīpikām
|
प्राकृतदीपिके
prākṛtadīpike
|
प्राकृतदीपिकाः
prākṛtadīpikāḥ
|
| Instrumental |
प्राकृतदीपिकया
prākṛtadīpikayā
|
प्राकृतदीपिकाभ्याम्
prākṛtadīpikābhyām
|
प्राकृतदीपिकाभिः
prākṛtadīpikābhiḥ
|
| Dativo |
प्राकृतदीपिकायै
prākṛtadīpikāyai
|
प्राकृतदीपिकाभ्याम्
prākṛtadīpikābhyām
|
प्राकृतदीपिकाभ्यः
prākṛtadīpikābhyaḥ
|
| Ablativo |
प्राकृतदीपिकायाः
prākṛtadīpikāyāḥ
|
प्राकृतदीपिकाभ्याम्
prākṛtadīpikābhyām
|
प्राकृतदीपिकाभ्यः
prākṛtadīpikābhyaḥ
|
| Genitivo |
प्राकृतदीपिकायाः
prākṛtadīpikāyāḥ
|
प्राकृतदीपिकयोः
prākṛtadīpikayoḥ
|
प्राकृतदीपिकानाम्
prākṛtadīpikānām
|
| Locativo |
प्राकृतदीपिकायाम्
prākṛtadīpikāyām
|
प्राकृतदीपिकयोः
prākṛtadīpikayoḥ
|
प्राकृतदीपिकासु
prākṛtadīpikāsu
|