Sanskrit tools

Sanskrit declension


Declension of प्राकृतनामलिङ्गानुशासन prākṛtanāmaliṅgānuśāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतनामलिङ्गानुशासनम् prākṛtanāmaliṅgānuśāsanam
प्राकृतनामलिङ्गानुशासने prākṛtanāmaliṅgānuśāsane
प्राकृतनामलिङ्गानुशासनानि prākṛtanāmaliṅgānuśāsanāni
Vocative प्राकृतनामलिङ्गानुशासन prākṛtanāmaliṅgānuśāsana
प्राकृतनामलिङ्गानुशासने prākṛtanāmaliṅgānuśāsane
प्राकृतनामलिङ्गानुशासनानि prākṛtanāmaliṅgānuśāsanāni
Accusative प्राकृतनामलिङ्गानुशासनम् prākṛtanāmaliṅgānuśāsanam
प्राकृतनामलिङ्गानुशासने prākṛtanāmaliṅgānuśāsane
प्राकृतनामलिङ्गानुशासनानि prākṛtanāmaliṅgānuśāsanāni
Instrumental प्राकृतनामलिङ्गानुशासनेन prākṛtanāmaliṅgānuśāsanena
प्राकृतनामलिङ्गानुशासनाभ्याम् prākṛtanāmaliṅgānuśāsanābhyām
प्राकृतनामलिङ्गानुशासनैः prākṛtanāmaliṅgānuśāsanaiḥ
Dative प्राकृतनामलिङ्गानुशासनाय prākṛtanāmaliṅgānuśāsanāya
प्राकृतनामलिङ्गानुशासनाभ्याम् prākṛtanāmaliṅgānuśāsanābhyām
प्राकृतनामलिङ्गानुशासनेभ्यः prākṛtanāmaliṅgānuśāsanebhyaḥ
Ablative प्राकृतनामलिङ्गानुशासनात् prākṛtanāmaliṅgānuśāsanāt
प्राकृतनामलिङ्गानुशासनाभ्याम् prākṛtanāmaliṅgānuśāsanābhyām
प्राकृतनामलिङ्गानुशासनेभ्यः prākṛtanāmaliṅgānuśāsanebhyaḥ
Genitive प्राकृतनामलिङ्गानुशासनस्य prākṛtanāmaliṅgānuśāsanasya
प्राकृतनामलिङ्गानुशासनयोः prākṛtanāmaliṅgānuśāsanayoḥ
प्राकृतनामलिङ्गानुशासनानाम् prākṛtanāmaliṅgānuśāsanānām
Locative प्राकृतनामलिङ्गानुशासने prākṛtanāmaliṅgānuśāsane
प्राकृतनामलिङ्गानुशासनयोः prākṛtanāmaliṅgānuśāsanayoḥ
प्राकृतनामलिङ्गानुशासनेषु prākṛtanāmaliṅgānuśāsaneṣu