| Singular | Dual | Plural |
| Nominativo |
प्राकृतनामलिङ्गानुशासनम्
prākṛtanāmaliṅgānuśāsanam
|
प्राकृतनामलिङ्गानुशासने
prākṛtanāmaliṅgānuśāsane
|
प्राकृतनामलिङ्गानुशासनानि
prākṛtanāmaliṅgānuśāsanāni
|
| Vocativo |
प्राकृतनामलिङ्गानुशासन
prākṛtanāmaliṅgānuśāsana
|
प्राकृतनामलिङ्गानुशासने
prākṛtanāmaliṅgānuśāsane
|
प्राकृतनामलिङ्गानुशासनानि
prākṛtanāmaliṅgānuśāsanāni
|
| Acusativo |
प्राकृतनामलिङ्गानुशासनम्
prākṛtanāmaliṅgānuśāsanam
|
प्राकृतनामलिङ्गानुशासने
prākṛtanāmaliṅgānuśāsane
|
प्राकृतनामलिङ्गानुशासनानि
prākṛtanāmaliṅgānuśāsanāni
|
| Instrumental |
प्राकृतनामलिङ्गानुशासनेन
prākṛtanāmaliṅgānuśāsanena
|
प्राकृतनामलिङ्गानुशासनाभ्याम्
prākṛtanāmaliṅgānuśāsanābhyām
|
प्राकृतनामलिङ्गानुशासनैः
prākṛtanāmaliṅgānuśāsanaiḥ
|
| Dativo |
प्राकृतनामलिङ्गानुशासनाय
prākṛtanāmaliṅgānuśāsanāya
|
प्राकृतनामलिङ्गानुशासनाभ्याम्
prākṛtanāmaliṅgānuśāsanābhyām
|
प्राकृतनामलिङ्गानुशासनेभ्यः
prākṛtanāmaliṅgānuśāsanebhyaḥ
|
| Ablativo |
प्राकृतनामलिङ्गानुशासनात्
prākṛtanāmaliṅgānuśāsanāt
|
प्राकृतनामलिङ्गानुशासनाभ्याम्
prākṛtanāmaliṅgānuśāsanābhyām
|
प्राकृतनामलिङ्गानुशासनेभ्यः
prākṛtanāmaliṅgānuśāsanebhyaḥ
|
| Genitivo |
प्राकृतनामलिङ्गानुशासनस्य
prākṛtanāmaliṅgānuśāsanasya
|
प्राकृतनामलिङ्गानुशासनयोः
prākṛtanāmaliṅgānuśāsanayoḥ
|
प्राकृतनामलिङ्गानुशासनानाम्
prākṛtanāmaliṅgānuśāsanānām
|
| Locativo |
प्राकृतनामलिङ्गानुशासने
prākṛtanāmaliṅgānuśāsane
|
प्राकृतनामलिङ्गानुशासनयोः
prākṛtanāmaliṅgānuśāsanayoḥ
|
प्राकृतनामलिङ्गानुशासनेषु
prākṛtanāmaliṅgānuśāsaneṣu
|