Sanskrit tools

Sanskrit declension


Declension of प्राकृतपाद prākṛtapāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतपादः prākṛtapādaḥ
प्राकृतपादौ prākṛtapādau
प्राकृतपादाः prākṛtapādāḥ
Vocative प्राकृतपाद prākṛtapāda
प्राकृतपादौ prākṛtapādau
प्राकृतपादाः prākṛtapādāḥ
Accusative प्राकृतपादम् prākṛtapādam
प्राकृतपादौ prākṛtapādau
प्राकृतपादान् prākṛtapādān
Instrumental प्राकृतपादेन prākṛtapādena
प्राकृतपादाभ्याम् prākṛtapādābhyām
प्राकृतपादैः prākṛtapādaiḥ
Dative प्राकृतपादाय prākṛtapādāya
प्राकृतपादाभ्याम् prākṛtapādābhyām
प्राकृतपादेभ्यः prākṛtapādebhyaḥ
Ablative प्राकृतपादात् prākṛtapādāt
प्राकृतपादाभ्याम् prākṛtapādābhyām
प्राकृतपादेभ्यः prākṛtapādebhyaḥ
Genitive प्राकृतपादस्य prākṛtapādasya
प्राकृतपादयोः prākṛtapādayoḥ
प्राकृतपादानाम् prākṛtapādānām
Locative प्राकृतपादे prākṛtapāde
प्राकृतपादयोः prākṛtapādayoḥ
प्राकृतपादेषु prākṛtapādeṣu