| Singular | Dual | Plural |
Nominative |
प्राकृतपादः
prākṛtapādaḥ
|
प्राकृतपादौ
prākṛtapādau
|
प्राकृतपादाः
prākṛtapādāḥ
|
Vocative |
प्राकृतपाद
prākṛtapāda
|
प्राकृतपादौ
prākṛtapādau
|
प्राकृतपादाः
prākṛtapādāḥ
|
Accusative |
प्राकृतपादम्
prākṛtapādam
|
प्राकृतपादौ
prākṛtapādau
|
प्राकृतपादान्
prākṛtapādān
|
Instrumental |
प्राकृतपादेन
prākṛtapādena
|
प्राकृतपादाभ्याम्
prākṛtapādābhyām
|
प्राकृतपादैः
prākṛtapādaiḥ
|
Dative |
प्राकृतपादाय
prākṛtapādāya
|
प्राकृतपादाभ्याम्
prākṛtapādābhyām
|
प्राकृतपादेभ्यः
prākṛtapādebhyaḥ
|
Ablative |
प्राकृतपादात्
prākṛtapādāt
|
प्राकृतपादाभ्याम्
prākṛtapādābhyām
|
प्राकृतपादेभ्यः
prākṛtapādebhyaḥ
|
Genitive |
प्राकृतपादस्य
prākṛtapādasya
|
प्राकृतपादयोः
prākṛtapādayoḥ
|
प्राकृतपादानाम्
prākṛtapādānām
|
Locative |
प्राकृतपादे
prākṛtapāde
|
प्राकृतपादयोः
prākṛtapādayoḥ
|
प्राकृतपादेषु
prākṛtapādeṣu
|