Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राकृतपाद prākṛtapāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकृतपादः prākṛtapādaḥ
प्राकृतपादौ prākṛtapādau
प्राकृतपादाः prākṛtapādāḥ
Vocativo प्राकृतपाद prākṛtapāda
प्राकृतपादौ prākṛtapādau
प्राकृतपादाः prākṛtapādāḥ
Acusativo प्राकृतपादम् prākṛtapādam
प्राकृतपादौ prākṛtapādau
प्राकृतपादान् prākṛtapādān
Instrumental प्राकृतपादेन prākṛtapādena
प्राकृतपादाभ्याम् prākṛtapādābhyām
प्राकृतपादैः prākṛtapādaiḥ
Dativo प्राकृतपादाय prākṛtapādāya
प्राकृतपादाभ्याम् prākṛtapādābhyām
प्राकृतपादेभ्यः prākṛtapādebhyaḥ
Ablativo प्राकृतपादात् prākṛtapādāt
प्राकृतपादाभ्याम् prākṛtapādābhyām
प्राकृतपादेभ्यः prākṛtapādebhyaḥ
Genitivo प्राकृतपादस्य prākṛtapādasya
प्राकृतपादयोः prākṛtapādayoḥ
प्राकृतपादानाम् prākṛtapādānām
Locativo प्राकृतपादे prākṛtapāde
प्राकृतपादयोः prākṛtapādayoḥ
प्राकृतपादेषु prākṛtapādeṣu