Sanskrit tools

Sanskrit declension


Declension of प्राकृतप्रकाश prākṛtaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतप्रकाशः prākṛtaprakāśaḥ
प्राकृतप्रकाशौ prākṛtaprakāśau
प्राकृतप्रकाशाः prākṛtaprakāśāḥ
Vocative प्राकृतप्रकाश prākṛtaprakāśa
प्राकृतप्रकाशौ prākṛtaprakāśau
प्राकृतप्रकाशाः prākṛtaprakāśāḥ
Accusative प्राकृतप्रकाशम् prākṛtaprakāśam
प्राकृतप्रकाशौ prākṛtaprakāśau
प्राकृतप्रकाशान् prākṛtaprakāśān
Instrumental प्राकृतप्रकाशेन prākṛtaprakāśena
प्राकृतप्रकाशाभ्याम् prākṛtaprakāśābhyām
प्राकृतप्रकाशैः prākṛtaprakāśaiḥ
Dative प्राकृतप्रकाशाय prākṛtaprakāśāya
प्राकृतप्रकाशाभ्याम् prākṛtaprakāśābhyām
प्राकृतप्रकाशेभ्यः prākṛtaprakāśebhyaḥ
Ablative प्राकृतप्रकाशात् prākṛtaprakāśāt
प्राकृतप्रकाशाभ्याम् prākṛtaprakāśābhyām
प्राकृतप्रकाशेभ्यः prākṛtaprakāśebhyaḥ
Genitive प्राकृतप्रकाशस्य prākṛtaprakāśasya
प्राकृतप्रकाशयोः prākṛtaprakāśayoḥ
प्राकृतप्रकाशानाम् prākṛtaprakāśānām
Locative प्राकृतप्रकाशे prākṛtaprakāśe
प्राकृतप्रकाशयोः prākṛtaprakāśayoḥ
प्राकृतप्रकाशेषु prākṛtaprakāśeṣu