| Singular | Dual | Plural |
Nominativo |
प्राकृतप्रकाशः
prākṛtaprakāśaḥ
|
प्राकृतप्रकाशौ
prākṛtaprakāśau
|
प्राकृतप्रकाशाः
prākṛtaprakāśāḥ
|
Vocativo |
प्राकृतप्रकाश
prākṛtaprakāśa
|
प्राकृतप्रकाशौ
prākṛtaprakāśau
|
प्राकृतप्रकाशाः
prākṛtaprakāśāḥ
|
Acusativo |
प्राकृतप्रकाशम्
prākṛtaprakāśam
|
प्राकृतप्रकाशौ
prākṛtaprakāśau
|
प्राकृतप्रकाशान्
prākṛtaprakāśān
|
Instrumental |
प्राकृतप्रकाशेन
prākṛtaprakāśena
|
प्राकृतप्रकाशाभ्याम्
prākṛtaprakāśābhyām
|
प्राकृतप्रकाशैः
prākṛtaprakāśaiḥ
|
Dativo |
प्राकृतप्रकाशाय
prākṛtaprakāśāya
|
प्राकृतप्रकाशाभ्याम्
prākṛtaprakāśābhyām
|
प्राकृतप्रकाशेभ्यः
prākṛtaprakāśebhyaḥ
|
Ablativo |
प्राकृतप्रकाशात्
prākṛtaprakāśāt
|
प्राकृतप्रकाशाभ्याम्
prākṛtaprakāśābhyām
|
प्राकृतप्रकाशेभ्यः
prākṛtaprakāśebhyaḥ
|
Genitivo |
प्राकृतप्रकाशस्य
prākṛtaprakāśasya
|
प्राकृतप्रकाशयोः
prākṛtaprakāśayoḥ
|
प्राकृतप्रकाशानाम्
prākṛtaprakāśānām
|
Locativo |
प्राकृतप्रकाशे
prākṛtaprakāśe
|
प्राकृतप्रकाशयोः
prākṛtaprakāśayoḥ
|
प्राकृतप्रकाशेषु
prākṛtaprakāśeṣu
|