Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राकृतप्रकाश prākṛtaprakāśa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकृतप्रकाशः prākṛtaprakāśaḥ
प्राकृतप्रकाशौ prākṛtaprakāśau
प्राकृतप्रकाशाः prākṛtaprakāśāḥ
Vocativo प्राकृतप्रकाश prākṛtaprakāśa
प्राकृतप्रकाशौ prākṛtaprakāśau
प्राकृतप्रकाशाः prākṛtaprakāśāḥ
Acusativo प्राकृतप्रकाशम् prākṛtaprakāśam
प्राकृतप्रकाशौ prākṛtaprakāśau
प्राकृतप्रकाशान् prākṛtaprakāśān
Instrumental प्राकृतप्रकाशेन prākṛtaprakāśena
प्राकृतप्रकाशाभ्याम् prākṛtaprakāśābhyām
प्राकृतप्रकाशैः prākṛtaprakāśaiḥ
Dativo प्राकृतप्रकाशाय prākṛtaprakāśāya
प्राकृतप्रकाशाभ्याम् prākṛtaprakāśābhyām
प्राकृतप्रकाशेभ्यः prākṛtaprakāśebhyaḥ
Ablativo प्राकृतप्रकाशात् prākṛtaprakāśāt
प्राकृतप्रकाशाभ्याम् prākṛtaprakāśābhyām
प्राकृतप्रकाशेभ्यः prākṛtaprakāśebhyaḥ
Genitivo प्राकृतप्रकाशस्य prākṛtaprakāśasya
प्राकृतप्रकाशयोः prākṛtaprakāśayoḥ
प्राकृतप्रकाशानाम् prākṛtaprakāśānām
Locativo प्राकृतप्रकाशे prākṛtaprakāśe
प्राकृतप्रकाशयोः prākṛtaprakāśayoḥ
प्राकृतप्रकाशेषु prākṛtaprakāśeṣu