| Singular | Dual | Plural |
Nominative |
प्राकृतप्रदीपिका
prākṛtapradīpikā
|
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिकाः
prākṛtapradīpikāḥ
|
Vocative |
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिकाः
prākṛtapradīpikāḥ
|
Accusative |
प्राकृतप्रदीपिकाम्
prākṛtapradīpikām
|
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिकाः
prākṛtapradīpikāḥ
|
Instrumental |
प्राकृतप्रदीपिकया
prākṛtapradīpikayā
|
प्राकृतप्रदीपिकाभ्याम्
prākṛtapradīpikābhyām
|
प्राकृतप्रदीपिकाभिः
prākṛtapradīpikābhiḥ
|
Dative |
प्राकृतप्रदीपिकायै
prākṛtapradīpikāyai
|
प्राकृतप्रदीपिकाभ्याम्
prākṛtapradīpikābhyām
|
प्राकृतप्रदीपिकाभ्यः
prākṛtapradīpikābhyaḥ
|
Ablative |
प्राकृतप्रदीपिकायाः
prākṛtapradīpikāyāḥ
|
प्राकृतप्रदीपिकाभ्याम्
prākṛtapradīpikābhyām
|
प्राकृतप्रदीपिकाभ्यः
prākṛtapradīpikābhyaḥ
|
Genitive |
प्राकृतप्रदीपिकायाः
prākṛtapradīpikāyāḥ
|
प्राकृतप्रदीपिकयोः
prākṛtapradīpikayoḥ
|
प्राकृतप्रदीपिकानाम्
prākṛtapradīpikānām
|
Locative |
प्राकृतप्रदीपिकायाम्
prākṛtapradīpikāyām
|
प्राकृतप्रदीपिकयोः
prākṛtapradīpikayoḥ
|
प्राकृतप्रदीपिकासु
prākṛtapradīpikāsu
|