Sanskrit tools

Sanskrit declension


Declension of प्राकृतप्रदीपिका prākṛtapradīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतप्रदीपिका prākṛtapradīpikā
प्राकृतप्रदीपिके prākṛtapradīpike
प्राकृतप्रदीपिकाः prākṛtapradīpikāḥ
Vocative प्राकृतप्रदीपिके prākṛtapradīpike
प्राकृतप्रदीपिके prākṛtapradīpike
प्राकृतप्रदीपिकाः prākṛtapradīpikāḥ
Accusative प्राकृतप्रदीपिकाम् prākṛtapradīpikām
प्राकृतप्रदीपिके prākṛtapradīpike
प्राकृतप्रदीपिकाः prākṛtapradīpikāḥ
Instrumental प्राकृतप्रदीपिकया prākṛtapradīpikayā
प्राकृतप्रदीपिकाभ्याम् prākṛtapradīpikābhyām
प्राकृतप्रदीपिकाभिः prākṛtapradīpikābhiḥ
Dative प्राकृतप्रदीपिकायै prākṛtapradīpikāyai
प्राकृतप्रदीपिकाभ्याम् prākṛtapradīpikābhyām
प्राकृतप्रदीपिकाभ्यः prākṛtapradīpikābhyaḥ
Ablative प्राकृतप्रदीपिकायाः prākṛtapradīpikāyāḥ
प्राकृतप्रदीपिकाभ्याम् prākṛtapradīpikābhyām
प्राकृतप्रदीपिकाभ्यः prākṛtapradīpikābhyaḥ
Genitive प्राकृतप्रदीपिकायाः prākṛtapradīpikāyāḥ
प्राकृतप्रदीपिकयोः prākṛtapradīpikayoḥ
प्राकृतप्रदीपिकानाम् prākṛtapradīpikānām
Locative प्राकृतप्रदीपिकायाम् prākṛtapradīpikāyām
प्राकृतप्रदीपिकयोः prākṛtapradīpikayoḥ
प्राकृतप्रदीपिकासु prākṛtapradīpikāsu