| Singular | Dual | Plural |
| Nominativo |
प्राकृतप्रदीपिका
prākṛtapradīpikā
|
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिकाः
prākṛtapradīpikāḥ
|
| Vocativo |
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिकाः
prākṛtapradīpikāḥ
|
| Acusativo |
प्राकृतप्रदीपिकाम्
prākṛtapradīpikām
|
प्राकृतप्रदीपिके
prākṛtapradīpike
|
प्राकृतप्रदीपिकाः
prākṛtapradīpikāḥ
|
| Instrumental |
प्राकृतप्रदीपिकया
prākṛtapradīpikayā
|
प्राकृतप्रदीपिकाभ्याम्
prākṛtapradīpikābhyām
|
प्राकृतप्रदीपिकाभिः
prākṛtapradīpikābhiḥ
|
| Dativo |
प्राकृतप्रदीपिकायै
prākṛtapradīpikāyai
|
प्राकृतप्रदीपिकाभ्याम्
prākṛtapradīpikābhyām
|
प्राकृतप्रदीपिकाभ्यः
prākṛtapradīpikābhyaḥ
|
| Ablativo |
प्राकृतप्रदीपिकायाः
prākṛtapradīpikāyāḥ
|
प्राकृतप्रदीपिकाभ्याम्
prākṛtapradīpikābhyām
|
प्राकृतप्रदीपिकाभ्यः
prākṛtapradīpikābhyaḥ
|
| Genitivo |
प्राकृतप्रदीपिकायाः
prākṛtapradīpikāyāḥ
|
प्राकृतप्रदीपिकयोः
prākṛtapradīpikayoḥ
|
प्राकृतप्रदीपिकानाम्
prākṛtapradīpikānām
|
| Locativo |
प्राकृतप्रदीपिकायाम्
prākṛtapradīpikāyām
|
प्राकृतप्रदीपिकयोः
prākṛtapradīpikayoḥ
|
प्राकृतप्रदीपिकासु
prākṛtapradīpikāsu
|