Sanskrit tools

Sanskrit declension


Declension of प्राकृतभाषान्तरविधान prākṛtabhāṣāntaravidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतभाषान्तरविधानम् prākṛtabhāṣāntaravidhānam
प्राकृतभाषान्तरविधाने prākṛtabhāṣāntaravidhāne
प्राकृतभाषान्तरविधानानि prākṛtabhāṣāntaravidhānāni
Vocative प्राकृतभाषान्तरविधान prākṛtabhāṣāntaravidhāna
प्राकृतभाषान्तरविधाने prākṛtabhāṣāntaravidhāne
प्राकृतभाषान्तरविधानानि prākṛtabhāṣāntaravidhānāni
Accusative प्राकृतभाषान्तरविधानम् prākṛtabhāṣāntaravidhānam
प्राकृतभाषान्तरविधाने prākṛtabhāṣāntaravidhāne
प्राकृतभाषान्तरविधानानि prākṛtabhāṣāntaravidhānāni
Instrumental प्राकृतभाषान्तरविधानेन prākṛtabhāṣāntaravidhānena
प्राकृतभाषान्तरविधानाभ्याम् prākṛtabhāṣāntaravidhānābhyām
प्राकृतभाषान्तरविधानैः prākṛtabhāṣāntaravidhānaiḥ
Dative प्राकृतभाषान्तरविधानाय prākṛtabhāṣāntaravidhānāya
प्राकृतभाषान्तरविधानाभ्याम् prākṛtabhāṣāntaravidhānābhyām
प्राकृतभाषान्तरविधानेभ्यः prākṛtabhāṣāntaravidhānebhyaḥ
Ablative प्राकृतभाषान्तरविधानात् prākṛtabhāṣāntaravidhānāt
प्राकृतभाषान्तरविधानाभ्याम् prākṛtabhāṣāntaravidhānābhyām
प्राकृतभाषान्तरविधानेभ्यः prākṛtabhāṣāntaravidhānebhyaḥ
Genitive प्राकृतभाषान्तरविधानस्य prākṛtabhāṣāntaravidhānasya
प्राकृतभाषान्तरविधानयोः prākṛtabhāṣāntaravidhānayoḥ
प्राकृतभाषान्तरविधानानाम् prākṛtabhāṣāntaravidhānānām
Locative प्राकृतभाषान्तरविधाने prākṛtabhāṣāntaravidhāne
प्राकृतभाषान्तरविधानयोः prākṛtabhāṣāntaravidhānayoḥ
प्राकृतभाषान्तरविधानेषु prākṛtabhāṣāntaravidhāneṣu