| Singular | Dual | Plural |
Nominativo |
प्राकृतभाषान्तरविधानम्
prākṛtabhāṣāntaravidhānam
|
प्राकृतभाषान्तरविधाने
prākṛtabhāṣāntaravidhāne
|
प्राकृतभाषान्तरविधानानि
prākṛtabhāṣāntaravidhānāni
|
Vocativo |
प्राकृतभाषान्तरविधान
prākṛtabhāṣāntaravidhāna
|
प्राकृतभाषान्तरविधाने
prākṛtabhāṣāntaravidhāne
|
प्राकृतभाषान्तरविधानानि
prākṛtabhāṣāntaravidhānāni
|
Acusativo |
प्राकृतभाषान्तरविधानम्
prākṛtabhāṣāntaravidhānam
|
प्राकृतभाषान्तरविधाने
prākṛtabhāṣāntaravidhāne
|
प्राकृतभाषान्तरविधानानि
prākṛtabhāṣāntaravidhānāni
|
Instrumental |
प्राकृतभाषान्तरविधानेन
prākṛtabhāṣāntaravidhānena
|
प्राकृतभाषान्तरविधानाभ्याम्
prākṛtabhāṣāntaravidhānābhyām
|
प्राकृतभाषान्तरविधानैः
prākṛtabhāṣāntaravidhānaiḥ
|
Dativo |
प्राकृतभाषान्तरविधानाय
prākṛtabhāṣāntaravidhānāya
|
प्राकृतभाषान्तरविधानाभ्याम्
prākṛtabhāṣāntaravidhānābhyām
|
प्राकृतभाषान्तरविधानेभ्यः
prākṛtabhāṣāntaravidhānebhyaḥ
|
Ablativo |
प्राकृतभाषान्तरविधानात्
prākṛtabhāṣāntaravidhānāt
|
प्राकृतभाषान्तरविधानाभ्याम्
prākṛtabhāṣāntaravidhānābhyām
|
प्राकृतभाषान्तरविधानेभ्यः
prākṛtabhāṣāntaravidhānebhyaḥ
|
Genitivo |
प्राकृतभाषान्तरविधानस्य
prākṛtabhāṣāntaravidhānasya
|
प्राकृतभाषान्तरविधानयोः
prākṛtabhāṣāntaravidhānayoḥ
|
प्राकृतभाषान्तरविधानानाम्
prākṛtabhāṣāntaravidhānānām
|
Locativo |
प्राकृतभाषान्तरविधाने
prākṛtabhāṣāntaravidhāne
|
प्राकृतभाषान्तरविधानयोः
prākṛtabhāṣāntaravidhānayoḥ
|
प्राकृतभाषान्तरविधानेषु
prākṛtabhāṣāntaravidhāneṣu
|