| Singular | Dual | Plural |
Nominative |
प्राकृतभाषी
prākṛtabhāṣī
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
Vocative |
प्राकृतभाषिन्
prākṛtabhāṣin
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
Accusative |
प्राकृतभाषिणम्
prākṛtabhāṣiṇam
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
Instrumental |
प्राकृतभाषिणा
prākṛtabhāṣiṇā
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभिः
prākṛtabhāṣibhiḥ
|
Dative |
प्राकृतभाषिणे
prākṛtabhāṣiṇe
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ
|
Ablative |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ
|
Genitive |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ
|
प्राकृतभाषिणम्
prākṛtabhāṣiṇam
|
Locative |
प्राकृतभाषिणि
prākṛtabhāṣiṇi
|
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ
|
प्राकृतभाषिषु
prākṛtabhāṣiṣu
|