| Singular | Dual | Plural |
| Nominative |
प्राकृतभाषी
prākṛtabhāṣī
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
| Vocative |
प्राकृतभाषिन्
prākṛtabhāṣin
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
| Accusative |
प्राकृतभाषिणम्
prākṛtabhāṣiṇam
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
| Instrumental |
प्राकृतभाषिणा
prākṛtabhāṣiṇā
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभिः
prākṛtabhāṣibhiḥ
|
| Dative |
प्राकृतभाषिणे
prākṛtabhāṣiṇe
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ
|
| Ablative |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ
|
| Genitive |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ
|
प्राकृतभाषिणम्
prākṛtabhāṣiṇam
|
| Locative |
प्राकृतभाषिणि
prākṛtabhāṣiṇi
|
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ
|
प्राकृतभाषिषु
prākṛtabhāṣiṣu
|