| Singular | Dual | Plural |
| Nominativo |
प्राकृतभाषी
prākṛtabhāṣī
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
| Vocativo |
प्राकृतभाषिन्
prākṛtabhāṣin
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
| Acusativo |
प्राकृतभाषिणम्
prākṛtabhāṣiṇam
|
प्राकृतभाषिणौ
prākṛtabhāṣiṇau
|
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
| Instrumental |
प्राकृतभाषिणा
prākṛtabhāṣiṇā
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभिः
prākṛtabhāṣibhiḥ
|
| Dativo |
प्राकृतभाषिणे
prākṛtabhāṣiṇe
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ
|
| Ablativo |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām
|
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ
|
| Genitivo |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ
|
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ
|
प्राकृतभाषिणम्
prākṛtabhāṣiṇam
|
| Locativo |
प्राकृतभाषिणि
prākṛtabhāṣiṇi
|
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ
|
प्राकृतभाषिषु
prākṛtabhāṣiṣu
|