| Singular | Dual | Plural |
Nominative |
प्राकृतमञ्जरी
prākṛtamañjarī
|
प्राकृतमञ्जर्यौ
prākṛtamañjaryau
|
प्राकृतमञ्जर्यः
prākṛtamañjaryaḥ
|
Vocative |
प्राकृतमञ्जरि
prākṛtamañjari
|
प्राकृतमञ्जर्यौ
prākṛtamañjaryau
|
प्राकृतमञ्जर्यः
prākṛtamañjaryaḥ
|
Accusative |
प्राकृतमञ्जरीम्
prākṛtamañjarīm
|
प्राकृतमञ्जर्यौ
prākṛtamañjaryau
|
प्राकृतमञ्जरीः
prākṛtamañjarīḥ
|
Instrumental |
प्राकृतमञ्जर्या
prākṛtamañjaryā
|
प्राकृतमञ्जरीभ्याम्
prākṛtamañjarībhyām
|
प्राकृतमञ्जरीभिः
prākṛtamañjarībhiḥ
|
Dative |
प्राकृतमञ्जर्यै
prākṛtamañjaryai
|
प्राकृतमञ्जरीभ्याम्
prākṛtamañjarībhyām
|
प्राकृतमञ्जरीभ्यः
prākṛtamañjarībhyaḥ
|
Ablative |
प्राकृतमञ्जर्याः
prākṛtamañjaryāḥ
|
प्राकृतमञ्जरीभ्याम्
prākṛtamañjarībhyām
|
प्राकृतमञ्जरीभ्यः
prākṛtamañjarībhyaḥ
|
Genitive |
प्राकृतमञ्जर्याः
prākṛtamañjaryāḥ
|
प्राकृतमञ्जर्योः
prākṛtamañjaryoḥ
|
प्राकृतमञ्जरीणाम्
prākṛtamañjarīṇām
|
Locative |
प्राकृतमञ्जर्याम्
prākṛtamañjaryām
|
प्राकृतमञ्जर्योः
prākṛtamañjaryoḥ
|
प्राकृतमञ्जरीषु
prākṛtamañjarīṣu
|