Sanskrit tools

Sanskrit declension


Declension of प्राकृतमञ्जरी prākṛtamañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राकृतमञ्जरी prākṛtamañjarī
प्राकृतमञ्जर्यौ prākṛtamañjaryau
प्राकृतमञ्जर्यः prākṛtamañjaryaḥ
Vocative प्राकृतमञ्जरि prākṛtamañjari
प्राकृतमञ्जर्यौ prākṛtamañjaryau
प्राकृतमञ्जर्यः prākṛtamañjaryaḥ
Accusative प्राकृतमञ्जरीम् prākṛtamañjarīm
प्राकृतमञ्जर्यौ prākṛtamañjaryau
प्राकृतमञ्जरीः prākṛtamañjarīḥ
Instrumental प्राकृतमञ्जर्या prākṛtamañjaryā
प्राकृतमञ्जरीभ्याम् prākṛtamañjarībhyām
प्राकृतमञ्जरीभिः prākṛtamañjarībhiḥ
Dative प्राकृतमञ्जर्यै prākṛtamañjaryai
प्राकृतमञ्जरीभ्याम् prākṛtamañjarībhyām
प्राकृतमञ्जरीभ्यः prākṛtamañjarībhyaḥ
Ablative प्राकृतमञ्जर्याः prākṛtamañjaryāḥ
प्राकृतमञ्जरीभ्याम् prākṛtamañjarībhyām
प्राकृतमञ्जरीभ्यः prākṛtamañjarībhyaḥ
Genitive प्राकृतमञ्जर्याः prākṛtamañjaryāḥ
प्राकृतमञ्जर्योः prākṛtamañjaryoḥ
प्राकृतमञ्जरीणाम् prākṛtamañjarīṇām
Locative प्राकृतमञ्जर्याम् prākṛtamañjaryām
प्राकृतमञ्जर्योः prākṛtamañjaryoḥ
प्राकृतमञ्जरीषु prākṛtamañjarīṣu