Sanskrit tools

Sanskrit declension


Declension of प्राकृतमणिदीपिका prākṛtamaṇidīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतमणिदीपिका prākṛtamaṇidīpikā
प्राकृतमणिदीपिके prākṛtamaṇidīpike
प्राकृतमणिदीपिकाः prākṛtamaṇidīpikāḥ
Vocative प्राकृतमणिदीपिके prākṛtamaṇidīpike
प्राकृतमणिदीपिके prākṛtamaṇidīpike
प्राकृतमणिदीपिकाः prākṛtamaṇidīpikāḥ
Accusative प्राकृतमणिदीपिकाम् prākṛtamaṇidīpikām
प्राकृतमणिदीपिके prākṛtamaṇidīpike
प्राकृतमणिदीपिकाः prākṛtamaṇidīpikāḥ
Instrumental प्राकृतमणिदीपिकया prākṛtamaṇidīpikayā
प्राकृतमणिदीपिकाभ्याम् prākṛtamaṇidīpikābhyām
प्राकृतमणिदीपिकाभिः prākṛtamaṇidīpikābhiḥ
Dative प्राकृतमणिदीपिकायै prākṛtamaṇidīpikāyai
प्राकृतमणिदीपिकाभ्याम् prākṛtamaṇidīpikābhyām
प्राकृतमणिदीपिकाभ्यः prākṛtamaṇidīpikābhyaḥ
Ablative प्राकृतमणिदीपिकायाः prākṛtamaṇidīpikāyāḥ
प्राकृतमणिदीपिकाभ्याम् prākṛtamaṇidīpikābhyām
प्राकृतमणिदीपिकाभ्यः prākṛtamaṇidīpikābhyaḥ
Genitive प्राकृतमणिदीपिकायाः prākṛtamaṇidīpikāyāḥ
प्राकृतमणिदीपिकयोः prākṛtamaṇidīpikayoḥ
प्राकृतमणिदीपिकानाम् prākṛtamaṇidīpikānām
Locative प्राकृतमणिदीपिकायाम् prākṛtamaṇidīpikāyām
प्राकृतमणिदीपिकयोः prākṛtamaṇidīpikayoḥ
प्राकृतमणिदीपिकासु prākṛtamaṇidīpikāsu