| Singular | Dual | Plural |
| Nominativo |
प्राकृतमणिदीपिका
prākṛtamaṇidīpikā
|
प्राकृतमणिदीपिके
prākṛtamaṇidīpike
|
प्राकृतमणिदीपिकाः
prākṛtamaṇidīpikāḥ
|
| Vocativo |
प्राकृतमणिदीपिके
prākṛtamaṇidīpike
|
प्राकृतमणिदीपिके
prākṛtamaṇidīpike
|
प्राकृतमणिदीपिकाः
prākṛtamaṇidīpikāḥ
|
| Acusativo |
प्राकृतमणिदीपिकाम्
prākṛtamaṇidīpikām
|
प्राकृतमणिदीपिके
prākṛtamaṇidīpike
|
प्राकृतमणिदीपिकाः
prākṛtamaṇidīpikāḥ
|
| Instrumental |
प्राकृतमणिदीपिकया
prākṛtamaṇidīpikayā
|
प्राकृतमणिदीपिकाभ्याम्
prākṛtamaṇidīpikābhyām
|
प्राकृतमणिदीपिकाभिः
prākṛtamaṇidīpikābhiḥ
|
| Dativo |
प्राकृतमणिदीपिकायै
prākṛtamaṇidīpikāyai
|
प्राकृतमणिदीपिकाभ्याम्
prākṛtamaṇidīpikābhyām
|
प्राकृतमणिदीपिकाभ्यः
prākṛtamaṇidīpikābhyaḥ
|
| Ablativo |
प्राकृतमणिदीपिकायाः
prākṛtamaṇidīpikāyāḥ
|
प्राकृतमणिदीपिकाभ्याम्
prākṛtamaṇidīpikābhyām
|
प्राकृतमणिदीपिकाभ्यः
prākṛtamaṇidīpikābhyaḥ
|
| Genitivo |
प्राकृतमणिदीपिकायाः
prākṛtamaṇidīpikāyāḥ
|
प्राकृतमणिदीपिकयोः
prākṛtamaṇidīpikayoḥ
|
प्राकृतमणिदीपिकानाम्
prākṛtamaṇidīpikānām
|
| Locativo |
प्राकृतमणिदीपिकायाम्
prākṛtamaṇidīpikāyām
|
प्राकृतमणिदीपिकयोः
prākṛtamaṇidīpikayoḥ
|
प्राकृतमणिदीपिकासु
prākṛtamaṇidīpikāsu
|