Sanskrit tools

Sanskrit declension


Declension of प्राकृतमानुष prākṛtamānuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतमानुषः prākṛtamānuṣaḥ
प्राकृतमानुषौ prākṛtamānuṣau
प्राकृतमानुषाः prākṛtamānuṣāḥ
Vocative प्राकृतमानुष prākṛtamānuṣa
प्राकृतमानुषौ prākṛtamānuṣau
प्राकृतमानुषाः prākṛtamānuṣāḥ
Accusative प्राकृतमानुषम् prākṛtamānuṣam
प्राकृतमानुषौ prākṛtamānuṣau
प्राकृतमानुषान् prākṛtamānuṣān
Instrumental प्राकृतमानुषेण prākṛtamānuṣeṇa
प्राकृतमानुषाभ्याम् prākṛtamānuṣābhyām
प्राकृतमानुषैः prākṛtamānuṣaiḥ
Dative प्राकृतमानुषाय prākṛtamānuṣāya
प्राकृतमानुषाभ्याम् prākṛtamānuṣābhyām
प्राकृतमानुषेभ्यः prākṛtamānuṣebhyaḥ
Ablative प्राकृतमानुषात् prākṛtamānuṣāt
प्राकृतमानुषाभ्याम् prākṛtamānuṣābhyām
प्राकृतमानुषेभ्यः prākṛtamānuṣebhyaḥ
Genitive प्राकृतमानुषस्य prākṛtamānuṣasya
प्राकृतमानुषयोः prākṛtamānuṣayoḥ
प्राकृतमानुषाणाम् prākṛtamānuṣāṇām
Locative प्राकृतमानुषे prākṛtamānuṣe
प्राकृतमानुषयोः prākṛtamānuṣayoḥ
प्राकृतमानुषेषु prākṛtamānuṣeṣu