| Singular | Dual | Plural |
| Nominativo |
प्राकृतमानुषः
prākṛtamānuṣaḥ
|
प्राकृतमानुषौ
prākṛtamānuṣau
|
प्राकृतमानुषाः
prākṛtamānuṣāḥ
|
| Vocativo |
प्राकृतमानुष
prākṛtamānuṣa
|
प्राकृतमानुषौ
prākṛtamānuṣau
|
प्राकृतमानुषाः
prākṛtamānuṣāḥ
|
| Acusativo |
प्राकृतमानुषम्
prākṛtamānuṣam
|
प्राकृतमानुषौ
prākṛtamānuṣau
|
प्राकृतमानुषान्
prākṛtamānuṣān
|
| Instrumental |
प्राकृतमानुषेण
prākṛtamānuṣeṇa
|
प्राकृतमानुषाभ्याम्
prākṛtamānuṣābhyām
|
प्राकृतमानुषैः
prākṛtamānuṣaiḥ
|
| Dativo |
प्राकृतमानुषाय
prākṛtamānuṣāya
|
प्राकृतमानुषाभ्याम्
prākṛtamānuṣābhyām
|
प्राकृतमानुषेभ्यः
prākṛtamānuṣebhyaḥ
|
| Ablativo |
प्राकृतमानुषात्
prākṛtamānuṣāt
|
प्राकृतमानुषाभ्याम्
prākṛtamānuṣābhyām
|
प्राकृतमानुषेभ्यः
prākṛtamānuṣebhyaḥ
|
| Genitivo |
प्राकृतमानुषस्य
prākṛtamānuṣasya
|
प्राकृतमानुषयोः
prākṛtamānuṣayoḥ
|
प्राकृतमानुषाणाम्
prākṛtamānuṣāṇām
|
| Locativo |
प्राकृतमानुषे
prākṛtamānuṣe
|
प्राकृतमानुषयोः
prākṛtamānuṣayoḥ
|
प्राकृतमानुषेषु
prākṛtamānuṣeṣu
|