Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राकृतमानुष prākṛtamānuṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकृतमानुषः prākṛtamānuṣaḥ
प्राकृतमानुषौ prākṛtamānuṣau
प्राकृतमानुषाः prākṛtamānuṣāḥ
Vocativo प्राकृतमानुष prākṛtamānuṣa
प्राकृतमानुषौ prākṛtamānuṣau
प्राकृतमानुषाः prākṛtamānuṣāḥ
Acusativo प्राकृतमानुषम् prākṛtamānuṣam
प्राकृतमानुषौ prākṛtamānuṣau
प्राकृतमानुषान् prākṛtamānuṣān
Instrumental प्राकृतमानुषेण prākṛtamānuṣeṇa
प्राकृतमानुषाभ्याम् prākṛtamānuṣābhyām
प्राकृतमानुषैः prākṛtamānuṣaiḥ
Dativo प्राकृतमानुषाय prākṛtamānuṣāya
प्राकृतमानुषाभ्याम् prākṛtamānuṣābhyām
प्राकृतमानुषेभ्यः prākṛtamānuṣebhyaḥ
Ablativo प्राकृतमानुषात् prākṛtamānuṣāt
प्राकृतमानुषाभ्याम् prākṛtamānuṣābhyām
प्राकृतमानुषेभ्यः prākṛtamānuṣebhyaḥ
Genitivo प्राकृतमानुषस्य prākṛtamānuṣasya
प्राकृतमानुषयोः prākṛtamānuṣayoḥ
प्राकृतमानुषाणाम् prākṛtamānuṣāṇām
Locativo प्राकृतमानुषे prākṛtamānuṣe
प्राकृतमानुषयोः prākṛtamānuṣayoḥ
प्राकृतमानुषेषु prākṛtamānuṣeṣu