Sanskrit tools

Sanskrit declension


Declension of प्राकृतमित्र prākṛtamitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतमित्रम् prākṛtamitram
प्राकृतमित्रे prākṛtamitre
प्राकृतमित्राणि prākṛtamitrāṇi
Vocative प्राकृतमित्र prākṛtamitra
प्राकृतमित्रे prākṛtamitre
प्राकृतमित्राणि prākṛtamitrāṇi
Accusative प्राकृतमित्रम् prākṛtamitram
प्राकृतमित्रे prākṛtamitre
प्राकृतमित्राणि prākṛtamitrāṇi
Instrumental प्राकृतमित्रेण prākṛtamitreṇa
प्राकृतमित्राभ्याम् prākṛtamitrābhyām
प्राकृतमित्रैः prākṛtamitraiḥ
Dative प्राकृतमित्राय prākṛtamitrāya
प्राकृतमित्राभ्याम् prākṛtamitrābhyām
प्राकृतमित्रेभ्यः prākṛtamitrebhyaḥ
Ablative प्राकृतमित्रात् prākṛtamitrāt
प्राकृतमित्राभ्याम् prākṛtamitrābhyām
प्राकृतमित्रेभ्यः prākṛtamitrebhyaḥ
Genitive प्राकृतमित्रस्य prākṛtamitrasya
प्राकृतमित्रयोः prākṛtamitrayoḥ
प्राकृतमित्राणाम् prākṛtamitrāṇām
Locative प्राकृतमित्रे prākṛtamitre
प्राकृतमित्रयोः prākṛtamitrayoḥ
प्राकृतमित्रेषु prākṛtamitreṣu