| Singular | Dual | Plural |
| Nominativo |
प्राकृतमित्रम्
prākṛtamitram
|
प्राकृतमित्रे
prākṛtamitre
|
प्राकृतमित्राणि
prākṛtamitrāṇi
|
| Vocativo |
प्राकृतमित्र
prākṛtamitra
|
प्राकृतमित्रे
prākṛtamitre
|
प्राकृतमित्राणि
prākṛtamitrāṇi
|
| Acusativo |
प्राकृतमित्रम्
prākṛtamitram
|
प्राकृतमित्रे
prākṛtamitre
|
प्राकृतमित्राणि
prākṛtamitrāṇi
|
| Instrumental |
प्राकृतमित्रेण
prākṛtamitreṇa
|
प्राकृतमित्राभ्याम्
prākṛtamitrābhyām
|
प्राकृतमित्रैः
prākṛtamitraiḥ
|
| Dativo |
प्राकृतमित्राय
prākṛtamitrāya
|
प्राकृतमित्राभ्याम्
prākṛtamitrābhyām
|
प्राकृतमित्रेभ्यः
prākṛtamitrebhyaḥ
|
| Ablativo |
प्राकृतमित्रात्
prākṛtamitrāt
|
प्राकृतमित्राभ्याम्
prākṛtamitrābhyām
|
प्राकृतमित्रेभ्यः
prākṛtamitrebhyaḥ
|
| Genitivo |
प्राकृतमित्रस्य
prākṛtamitrasya
|
प्राकृतमित्रयोः
prākṛtamitrayoḥ
|
प्राकृतमित्राणाम्
prākṛtamitrāṇām
|
| Locativo |
प्राकृतमित्रे
prākṛtamitre
|
प्राकृतमित्रयोः
prākṛtamitrayoḥ
|
प्राकृतमित्रेषु
prākṛtamitreṣu
|