Sanskrit tools

Sanskrit declension


Declension of अप्रहृष्टक aprahṛṣṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रहृष्टकः aprahṛṣṭakaḥ
अप्रहृष्टकौ aprahṛṣṭakau
अप्रहृष्टकाः aprahṛṣṭakāḥ
Vocative अप्रहृष्टक aprahṛṣṭaka
अप्रहृष्टकौ aprahṛṣṭakau
अप्रहृष्टकाः aprahṛṣṭakāḥ
Accusative अप्रहृष्टकम् aprahṛṣṭakam
अप्रहृष्टकौ aprahṛṣṭakau
अप्रहृष्टकान् aprahṛṣṭakān
Instrumental अप्रहृष्टकेन aprahṛṣṭakena
अप्रहृष्टकाभ्याम् aprahṛṣṭakābhyām
अप्रहृष्टकैः aprahṛṣṭakaiḥ
Dative अप्रहृष्टकाय aprahṛṣṭakāya
अप्रहृष्टकाभ्याम् aprahṛṣṭakābhyām
अप्रहृष्टकेभ्यः aprahṛṣṭakebhyaḥ
Ablative अप्रहृष्टकात् aprahṛṣṭakāt
अप्रहृष्टकाभ्याम् aprahṛṣṭakābhyām
अप्रहृष्टकेभ्यः aprahṛṣṭakebhyaḥ
Genitive अप्रहृष्टकस्य aprahṛṣṭakasya
अप्रहृष्टकयोः aprahṛṣṭakayoḥ
अप्रहृष्टकानाम् aprahṛṣṭakānām
Locative अप्रहृष्टके aprahṛṣṭake
अप्रहृष्टकयोः aprahṛṣṭakayoḥ
अप्रहृष्टकेषु aprahṛṣṭakeṣu