Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अप्रहृष्टक aprahṛṣṭaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अप्रहृष्टकः aprahṛṣṭakaḥ
अप्रहृष्टकौ aprahṛṣṭakau
अप्रहृष्टकाः aprahṛṣṭakāḥ
Vocativo अप्रहृष्टक aprahṛṣṭaka
अप्रहृष्टकौ aprahṛṣṭakau
अप्रहृष्टकाः aprahṛṣṭakāḥ
Acusativo अप्रहृष्टकम् aprahṛṣṭakam
अप्रहृष्टकौ aprahṛṣṭakau
अप्रहृष्टकान् aprahṛṣṭakān
Instrumental अप्रहृष्टकेन aprahṛṣṭakena
अप्रहृष्टकाभ्याम् aprahṛṣṭakābhyām
अप्रहृष्टकैः aprahṛṣṭakaiḥ
Dativo अप्रहृष्टकाय aprahṛṣṭakāya
अप्रहृष्टकाभ्याम् aprahṛṣṭakābhyām
अप्रहृष्टकेभ्यः aprahṛṣṭakebhyaḥ
Ablativo अप्रहृष्टकात् aprahṛṣṭakāt
अप्रहृष्टकाभ्याम् aprahṛṣṭakābhyām
अप्रहृष्टकेभ्यः aprahṛṣṭakebhyaḥ
Genitivo अप्रहृष्टकस्य aprahṛṣṭakasya
अप्रहृष्टकयोः aprahṛṣṭakayoḥ
अप्रहृष्टकानाम् aprahṛṣṭakānām
Locativo अप्रहृष्टके aprahṛṣṭake
अप्रहृष्टकयोः aprahṛṣṭakayoḥ
अप्रहृष्टकेषु aprahṛṣṭakeṣu