Sanskrit tools

Sanskrit declension


Declension of प्राकृतलक्षण prākṛtalakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतलक्षणम् prākṛtalakṣaṇam
प्राकृतलक्षणे prākṛtalakṣaṇe
प्राकृतलक्षणानि prākṛtalakṣaṇāni
Vocative प्राकृतलक्षण prākṛtalakṣaṇa
प्राकृतलक्षणे prākṛtalakṣaṇe
प्राकृतलक्षणानि prākṛtalakṣaṇāni
Accusative प्राकृतलक्षणम् prākṛtalakṣaṇam
प्राकृतलक्षणे prākṛtalakṣaṇe
प्राकृतलक्षणानि prākṛtalakṣaṇāni
Instrumental प्राकृतलक्षणेन prākṛtalakṣaṇena
प्राकृतलक्षणाभ्याम् prākṛtalakṣaṇābhyām
प्राकृतलक्षणैः prākṛtalakṣaṇaiḥ
Dative प्राकृतलक्षणाय prākṛtalakṣaṇāya
प्राकृतलक्षणाभ्याम् prākṛtalakṣaṇābhyām
प्राकृतलक्षणेभ्यः prākṛtalakṣaṇebhyaḥ
Ablative प्राकृतलक्षणात् prākṛtalakṣaṇāt
प्राकृतलक्षणाभ्याम् prākṛtalakṣaṇābhyām
प्राकृतलक्षणेभ्यः prākṛtalakṣaṇebhyaḥ
Genitive प्राकृतलक्षणस्य prākṛtalakṣaṇasya
प्राकृतलक्षणयोः prākṛtalakṣaṇayoḥ
प्राकृतलक्षणानाम् prākṛtalakṣaṇānām
Locative प्राकृतलक्षणे prākṛtalakṣaṇe
प्राकृतलक्षणयोः prākṛtalakṣaṇayoḥ
प्राकृतलक्षणेषु prākṛtalakṣaṇeṣu