| Singular | Dual | Plural |
Nominativo |
प्राकृतलक्षणम्
prākṛtalakṣaṇam
|
प्राकृतलक्षणे
prākṛtalakṣaṇe
|
प्राकृतलक्षणानि
prākṛtalakṣaṇāni
|
Vocativo |
प्राकृतलक्षण
prākṛtalakṣaṇa
|
प्राकृतलक्षणे
prākṛtalakṣaṇe
|
प्राकृतलक्षणानि
prākṛtalakṣaṇāni
|
Acusativo |
प्राकृतलक्षणम्
prākṛtalakṣaṇam
|
प्राकृतलक्षणे
prākṛtalakṣaṇe
|
प्राकृतलक्षणानि
prākṛtalakṣaṇāni
|
Instrumental |
प्राकृतलक्षणेन
prākṛtalakṣaṇena
|
प्राकृतलक्षणाभ्याम्
prākṛtalakṣaṇābhyām
|
प्राकृतलक्षणैः
prākṛtalakṣaṇaiḥ
|
Dativo |
प्राकृतलक्षणाय
prākṛtalakṣaṇāya
|
प्राकृतलक्षणाभ्याम्
prākṛtalakṣaṇābhyām
|
प्राकृतलक्षणेभ्यः
prākṛtalakṣaṇebhyaḥ
|
Ablativo |
प्राकृतलक्षणात्
prākṛtalakṣaṇāt
|
प्राकृतलक्षणाभ्याम्
prākṛtalakṣaṇābhyām
|
प्राकृतलक्षणेभ्यः
prākṛtalakṣaṇebhyaḥ
|
Genitivo |
प्राकृतलक्षणस्य
prākṛtalakṣaṇasya
|
प्राकृतलक्षणयोः
prākṛtalakṣaṇayoḥ
|
प्राकृतलक्षणानाम्
prākṛtalakṣaṇānām
|
Locativo |
प्राकृतलक्षणे
prākṛtalakṣaṇe
|
प्राकृतलक्षणयोः
prākṛtalakṣaṇayoḥ
|
प्राकृतलक्षणेषु
prākṛtalakṣaṇeṣu
|