Sanskrit tools

Sanskrit declension


Declension of प्राकृतव्याकरण prākṛtavyākaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतव्याकरणम् prākṛtavyākaraṇam
प्राकृतव्याकरणे prākṛtavyākaraṇe
प्राकृतव्याकरणानि prākṛtavyākaraṇāni
Vocative प्राकृतव्याकरण prākṛtavyākaraṇa
प्राकृतव्याकरणे prākṛtavyākaraṇe
प्राकृतव्याकरणानि prākṛtavyākaraṇāni
Accusative प्राकृतव्याकरणम् prākṛtavyākaraṇam
प्राकृतव्याकरणे prākṛtavyākaraṇe
प्राकृतव्याकरणानि prākṛtavyākaraṇāni
Instrumental प्राकृतव्याकरणेन prākṛtavyākaraṇena
प्राकृतव्याकरणाभ्याम् prākṛtavyākaraṇābhyām
प्राकृतव्याकरणैः prākṛtavyākaraṇaiḥ
Dative प्राकृतव्याकरणाय prākṛtavyākaraṇāya
प्राकृतव्याकरणाभ्याम् prākṛtavyākaraṇābhyām
प्राकृतव्याकरणेभ्यः prākṛtavyākaraṇebhyaḥ
Ablative प्राकृतव्याकरणात् prākṛtavyākaraṇāt
प्राकृतव्याकरणाभ्याम् prākṛtavyākaraṇābhyām
प्राकृतव्याकरणेभ्यः prākṛtavyākaraṇebhyaḥ
Genitive प्राकृतव्याकरणस्य prākṛtavyākaraṇasya
प्राकृतव्याकरणयोः prākṛtavyākaraṇayoḥ
प्राकृतव्याकरणानाम् prākṛtavyākaraṇānām
Locative प्राकृतव्याकरणे prākṛtavyākaraṇe
प्राकृतव्याकरणयोः prākṛtavyākaraṇayoḥ
प्राकृतव्याकरणेषु prākṛtavyākaraṇeṣu