| Singular | Dual | Plural |
Nominativo |
प्राकृतव्याकरणम्
prākṛtavyākaraṇam
|
प्राकृतव्याकरणे
prākṛtavyākaraṇe
|
प्राकृतव्याकरणानि
prākṛtavyākaraṇāni
|
Vocativo |
प्राकृतव्याकरण
prākṛtavyākaraṇa
|
प्राकृतव्याकरणे
prākṛtavyākaraṇe
|
प्राकृतव्याकरणानि
prākṛtavyākaraṇāni
|
Acusativo |
प्राकृतव्याकरणम्
prākṛtavyākaraṇam
|
प्राकृतव्याकरणे
prākṛtavyākaraṇe
|
प्राकृतव्याकरणानि
prākṛtavyākaraṇāni
|
Instrumental |
प्राकृतव्याकरणेन
prākṛtavyākaraṇena
|
प्राकृतव्याकरणाभ्याम्
prākṛtavyākaraṇābhyām
|
प्राकृतव्याकरणैः
prākṛtavyākaraṇaiḥ
|
Dativo |
प्राकृतव्याकरणाय
prākṛtavyākaraṇāya
|
प्राकृतव्याकरणाभ्याम्
prākṛtavyākaraṇābhyām
|
प्राकृतव्याकरणेभ्यः
prākṛtavyākaraṇebhyaḥ
|
Ablativo |
प्राकृतव्याकरणात्
prākṛtavyākaraṇāt
|
प्राकृतव्याकरणाभ्याम्
prākṛtavyākaraṇābhyām
|
प्राकृतव्याकरणेभ्यः
prākṛtavyākaraṇebhyaḥ
|
Genitivo |
प्राकृतव्याकरणस्य
prākṛtavyākaraṇasya
|
प्राकृतव्याकरणयोः
prākṛtavyākaraṇayoḥ
|
प्राकृतव्याकरणानाम्
prākṛtavyākaraṇānām
|
Locativo |
प्राकृतव्याकरणे
prākṛtavyākaraṇe
|
प्राकृतव्याकरणयोः
prākṛtavyākaraṇayoḥ
|
प्राकृतव्याकरणेषु
prākṛtavyākaraṇeṣu
|