| Singular | Dual | Plural |
Nominative |
प्राकृतसंस्कारः
prākṛtasaṁskāraḥ
|
प्राकृतसंस्कारौ
prākṛtasaṁskārau
|
प्राकृतसंस्काराः
prākṛtasaṁskārāḥ
|
Vocative |
प्राकृतसंस्कार
prākṛtasaṁskāra
|
प्राकृतसंस्कारौ
prākṛtasaṁskārau
|
प्राकृतसंस्काराः
prākṛtasaṁskārāḥ
|
Accusative |
प्राकृतसंस्कारम्
prākṛtasaṁskāram
|
प्राकृतसंस्कारौ
prākṛtasaṁskārau
|
प्राकृतसंस्कारान्
prākṛtasaṁskārān
|
Instrumental |
प्राकृतसंस्कारेण
prākṛtasaṁskāreṇa
|
प्राकृतसंस्काराभ्याम्
prākṛtasaṁskārābhyām
|
प्राकृतसंस्कारैः
prākṛtasaṁskāraiḥ
|
Dative |
प्राकृतसंस्काराय
prākṛtasaṁskārāya
|
प्राकृतसंस्काराभ्याम्
prākṛtasaṁskārābhyām
|
प्राकृतसंस्कारेभ्यः
prākṛtasaṁskārebhyaḥ
|
Ablative |
प्राकृतसंस्कारात्
prākṛtasaṁskārāt
|
प्राकृतसंस्काराभ्याम्
prākṛtasaṁskārābhyām
|
प्राकृतसंस्कारेभ्यः
prākṛtasaṁskārebhyaḥ
|
Genitive |
प्राकृतसंस्कारस्य
prākṛtasaṁskārasya
|
प्राकृतसंस्कारयोः
prākṛtasaṁskārayoḥ
|
प्राकृतसंस्काराणाम्
prākṛtasaṁskārāṇām
|
Locative |
प्राकृतसंस्कारे
prākṛtasaṁskāre
|
प्राकृतसंस्कारयोः
prākṛtasaṁskārayoḥ
|
प्राकृतसंस्कारेषु
prākṛtasaṁskāreṣu
|