Sanskrit tools

Sanskrit declension


Declension of प्राकृतसंस्कार prākṛtasaṁskāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतसंस्कारः prākṛtasaṁskāraḥ
प्राकृतसंस्कारौ prākṛtasaṁskārau
प्राकृतसंस्काराः prākṛtasaṁskārāḥ
Vocative प्राकृतसंस्कार prākṛtasaṁskāra
प्राकृतसंस्कारौ prākṛtasaṁskārau
प्राकृतसंस्काराः prākṛtasaṁskārāḥ
Accusative प्राकृतसंस्कारम् prākṛtasaṁskāram
प्राकृतसंस्कारौ prākṛtasaṁskārau
प्राकृतसंस्कारान् prākṛtasaṁskārān
Instrumental प्राकृतसंस्कारेण prākṛtasaṁskāreṇa
प्राकृतसंस्काराभ्याम् prākṛtasaṁskārābhyām
प्राकृतसंस्कारैः prākṛtasaṁskāraiḥ
Dative प्राकृतसंस्काराय prākṛtasaṁskārāya
प्राकृतसंस्काराभ्याम् prākṛtasaṁskārābhyām
प्राकृतसंस्कारेभ्यः prākṛtasaṁskārebhyaḥ
Ablative प्राकृतसंस्कारात् prākṛtasaṁskārāt
प्राकृतसंस्काराभ्याम् prākṛtasaṁskārābhyām
प्राकृतसंस्कारेभ्यः prākṛtasaṁskārebhyaḥ
Genitive प्राकृतसंस्कारस्य prākṛtasaṁskārasya
प्राकृतसंस्कारयोः prākṛtasaṁskārayoḥ
प्राकृतसंस्काराणाम् prākṛtasaṁskārāṇām
Locative प्राकृतसंस्कारे prākṛtasaṁskāre
प्राकृतसंस्कारयोः prākṛtasaṁskārayoḥ
प्राकृतसंस्कारेषु prākṛtasaṁskāreṣu