| Singular | Dual | Plural |
Nominativo |
प्राकृतसंस्कारः
prākṛtasaṁskāraḥ
|
प्राकृतसंस्कारौ
prākṛtasaṁskārau
|
प्राकृतसंस्काराः
prākṛtasaṁskārāḥ
|
Vocativo |
प्राकृतसंस्कार
prākṛtasaṁskāra
|
प्राकृतसंस्कारौ
prākṛtasaṁskārau
|
प्राकृतसंस्काराः
prākṛtasaṁskārāḥ
|
Acusativo |
प्राकृतसंस्कारम्
prākṛtasaṁskāram
|
प्राकृतसंस्कारौ
prākṛtasaṁskārau
|
प्राकृतसंस्कारान्
prākṛtasaṁskārān
|
Instrumental |
प्राकृतसंस्कारेण
prākṛtasaṁskāreṇa
|
प्राकृतसंस्काराभ्याम्
prākṛtasaṁskārābhyām
|
प्राकृतसंस्कारैः
prākṛtasaṁskāraiḥ
|
Dativo |
प्राकृतसंस्काराय
prākṛtasaṁskārāya
|
प्राकृतसंस्काराभ्याम्
prākṛtasaṁskārābhyām
|
प्राकृतसंस्कारेभ्यः
prākṛtasaṁskārebhyaḥ
|
Ablativo |
प्राकृतसंस्कारात्
prākṛtasaṁskārāt
|
प्राकृतसंस्काराभ्याम्
prākṛtasaṁskārābhyām
|
प्राकृतसंस्कारेभ्यः
prākṛtasaṁskārebhyaḥ
|
Genitivo |
प्राकृतसंस्कारस्य
prākṛtasaṁskārasya
|
प्राकृतसंस्कारयोः
prākṛtasaṁskārayoḥ
|
प्राकृतसंस्काराणाम्
prākṛtasaṁskārāṇām
|
Locativo |
प्राकृतसंस्कारे
prākṛtasaṁskāre
|
प्राकृतसंस्कारयोः
prākṛtasaṁskārayoḥ
|
प्राकृतसंस्कारेषु
prākṛtasaṁskāreṣu
|