| Singular | Dual | Plural |
Nominative |
प्राकृतसंजीवनी
prākṛtasaṁjīvanī
|
प्राकृतसंजीवन्यौ
prākṛtasaṁjīvanyau
|
प्राकृतसंजीवन्यः
prākṛtasaṁjīvanyaḥ
|
Vocative |
प्राकृतसंजीवनि
prākṛtasaṁjīvani
|
प्राकृतसंजीवन्यौ
prākṛtasaṁjīvanyau
|
प्राकृतसंजीवन्यः
prākṛtasaṁjīvanyaḥ
|
Accusative |
प्राकृतसंजीवनीम्
prākṛtasaṁjīvanīm
|
प्राकृतसंजीवन्यौ
prākṛtasaṁjīvanyau
|
प्राकृतसंजीवनीः
prākṛtasaṁjīvanīḥ
|
Instrumental |
प्राकृतसंजीवन्या
prākṛtasaṁjīvanyā
|
प्राकृतसंजीवनीभ्याम्
prākṛtasaṁjīvanībhyām
|
प्राकृतसंजीवनीभिः
prākṛtasaṁjīvanībhiḥ
|
Dative |
प्राकृतसंजीवन्यै
prākṛtasaṁjīvanyai
|
प्राकृतसंजीवनीभ्याम्
prākṛtasaṁjīvanībhyām
|
प्राकृतसंजीवनीभ्यः
prākṛtasaṁjīvanībhyaḥ
|
Ablative |
प्राकृतसंजीवन्याः
prākṛtasaṁjīvanyāḥ
|
प्राकृतसंजीवनीभ्याम्
prākṛtasaṁjīvanībhyām
|
प्राकृतसंजीवनीभ्यः
prākṛtasaṁjīvanībhyaḥ
|
Genitive |
प्राकृतसंजीवन्याः
prākṛtasaṁjīvanyāḥ
|
प्राकृतसंजीवन्योः
prākṛtasaṁjīvanyoḥ
|
प्राकृतसंजीवनीनाम्
prākṛtasaṁjīvanīnām
|
Locative |
प्राकृतसंजीवन्याम्
prākṛtasaṁjīvanyām
|
प्राकृतसंजीवन्योः
prākṛtasaṁjīvanyoḥ
|
प्राकृतसंजीवनीषु
prākṛtasaṁjīvanīṣu
|