Sanskrit tools

Sanskrit declension


Declension of प्राकृतसप्तति prākṛtasaptati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतसप्ततिः prākṛtasaptatiḥ
प्राकृतसप्तती prākṛtasaptatī
प्राकृतसप्ततयः prākṛtasaptatayaḥ
Vocative प्राकृतसप्तते prākṛtasaptate
प्राकृतसप्तती prākṛtasaptatī
प्राकृतसप्ततयः prākṛtasaptatayaḥ
Accusative प्राकृतसप्ततिम् prākṛtasaptatim
प्राकृतसप्तती prākṛtasaptatī
प्राकृतसप्ततीः prākṛtasaptatīḥ
Instrumental प्राकृतसप्तत्या prākṛtasaptatyā
प्राकृतसप्ततिभ्याम् prākṛtasaptatibhyām
प्राकृतसप्ततिभिः prākṛtasaptatibhiḥ
Dative प्राकृतसप्ततये prākṛtasaptataye
प्राकृतसप्तत्यै prākṛtasaptatyai
प्राकृतसप्ततिभ्याम् prākṛtasaptatibhyām
प्राकृतसप्ततिभ्यः prākṛtasaptatibhyaḥ
Ablative प्राकृतसप्ततेः prākṛtasaptateḥ
प्राकृतसप्तत्याः prākṛtasaptatyāḥ
प्राकृतसप्ततिभ्याम् prākṛtasaptatibhyām
प्राकृतसप्ततिभ्यः prākṛtasaptatibhyaḥ
Genitive प्राकृतसप्ततेः prākṛtasaptateḥ
प्राकृतसप्तत्याः prākṛtasaptatyāḥ
प्राकृतसप्तत्योः prākṛtasaptatyoḥ
प्राकृतसप्ततीनाम् prākṛtasaptatīnām
Locative प्राकृतसप्ततौ prākṛtasaptatau
प्राकृतसप्तत्याम् prākṛtasaptatyām
प्राकृतसप्तत्योः prākṛtasaptatyoḥ
प्राकृतसप्ततिषु prākṛtasaptatiṣu