Singular | Dual | Plural | |
Nominative |
प्राकृतसप्ततिः
prākṛtasaptatiḥ |
प्राकृतसप्तती
prākṛtasaptatī |
प्राकृतसप्ततयः
prākṛtasaptatayaḥ |
Vocative |
प्राकृतसप्तते
prākṛtasaptate |
प्राकृतसप्तती
prākṛtasaptatī |
प्राकृतसप्ततयः
prākṛtasaptatayaḥ |
Accusative |
प्राकृतसप्ततिम्
prākṛtasaptatim |
प्राकृतसप्तती
prākṛtasaptatī |
प्राकृतसप्ततीः
prākṛtasaptatīḥ |
Instrumental |
प्राकृतसप्तत्या
prākṛtasaptatyā |
प्राकृतसप्ततिभ्याम्
prākṛtasaptatibhyām |
प्राकृतसप्ततिभिः
prākṛtasaptatibhiḥ |
Dative |
प्राकृतसप्ततये
prākṛtasaptataye प्राकृतसप्तत्यै prākṛtasaptatyai |
प्राकृतसप्ततिभ्याम्
prākṛtasaptatibhyām |
प्राकृतसप्ततिभ्यः
prākṛtasaptatibhyaḥ |
Ablative |
प्राकृतसप्ततेः
prākṛtasaptateḥ प्राकृतसप्तत्याः prākṛtasaptatyāḥ |
प्राकृतसप्ततिभ्याम्
prākṛtasaptatibhyām |
प्राकृतसप्ततिभ्यः
prākṛtasaptatibhyaḥ |
Genitive |
प्राकृतसप्ततेः
prākṛtasaptateḥ प्राकृतसप्तत्याः prākṛtasaptatyāḥ |
प्राकृतसप्तत्योः
prākṛtasaptatyoḥ |
प्राकृतसप्ततीनाम्
prākṛtasaptatīnām |
Locative |
प्राकृतसप्ततौ
prākṛtasaptatau प्राकृतसप्तत्याम् prākṛtasaptatyām |
प्राकृतसप्तत्योः
prākṛtasaptatyoḥ |
प्राकृतसप्ततिषु
prākṛtasaptatiṣu |