Singular | Dual | Plural | |
Nominativo |
प्राकृतसप्ततिः
prākṛtasaptatiḥ |
प्राकृतसप्तती
prākṛtasaptatī |
प्राकृतसप्ततयः
prākṛtasaptatayaḥ |
Vocativo |
प्राकृतसप्तते
prākṛtasaptate |
प्राकृतसप्तती
prākṛtasaptatī |
प्राकृतसप्ततयः
prākṛtasaptatayaḥ |
Acusativo |
प्राकृतसप्ततिम्
prākṛtasaptatim |
प्राकृतसप्तती
prākṛtasaptatī |
प्राकृतसप्ततीः
prākṛtasaptatīḥ |
Instrumental |
प्राकृतसप्तत्या
prākṛtasaptatyā |
प्राकृतसप्ततिभ्याम्
prākṛtasaptatibhyām |
प्राकृतसप्ततिभिः
prākṛtasaptatibhiḥ |
Dativo |
प्राकृतसप्ततये
prākṛtasaptataye प्राकृतसप्तत्यै prākṛtasaptatyai |
प्राकृतसप्ततिभ्याम्
prākṛtasaptatibhyām |
प्राकृतसप्ततिभ्यः
prākṛtasaptatibhyaḥ |
Ablativo |
प्राकृतसप्ततेः
prākṛtasaptateḥ प्राकृतसप्तत्याः prākṛtasaptatyāḥ |
प्राकृतसप्ततिभ्याम्
prākṛtasaptatibhyām |
प्राकृतसप्ततिभ्यः
prākṛtasaptatibhyaḥ |
Genitivo |
प्राकृतसप्ततेः
prākṛtasaptateḥ प्राकृतसप्तत्याः prākṛtasaptatyāḥ |
प्राकृतसप्तत्योः
prākṛtasaptatyoḥ |
प्राकृतसप्ततीनाम्
prākṛtasaptatīnām |
Locativo |
प्राकृतसप्ततौ
prākṛtasaptatau प्राकृतसप्तत्याम् prākṛtasaptatyām |
प्राकृतसप्तत्योः
prākṛtasaptatyoḥ |
प्राकृतसप्ततिषु
prākṛtasaptatiṣu |